Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सजीकृताः। शिताः तीक्ष्णाः । कालायसमया अयस्सारमयाः । ङीवभाव आर्षः। “ अनोइमायस्सरसां जातिसंज्ञयोः" इति समासान्तः । शतं मन्तीति शतघ्न्यः मुद्ररविशेषाः । “अमनुष्यकर्तृके च" इति ठक् । शतशः बहुशः । रचिताः स्थापिताः ॥ १३॥ सौवर्ण इति । तस्याः प्राकारो
सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः । मणिविद्रुमवैडूर्यमुक्ताविरचितान्तरः ॥ १४ ॥ सर्वतश्च महाभीमाः शीततोयवहाः शुभाः। अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ १५॥ द्वारेषु तासां चत्वारः सङ्कमाः परमायताः। यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपंक्तिभिः ॥ १६॥ त्रायन्ते सङ्कमास्तत्र परसैन्यागमे सति ।यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः॥ १७ ॥
एकस्त्वकम्प्यो बलवान् सक्रमः सुमहादृढः । काञ्चनैर्बहुभिस्स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १८॥ दुष्प्रधर्षणः, दुरारोह इत्यर्थः । मणयः पद्मरागाः ॥ १४॥ सर्वतः प्राकारमभितः । परिखाः, सन्तीति शेषः । शीततोयत्वेन दुष्प्रवेशत्वमुक्तम्॥१५॥ द्वारेषु द्वारसमीपप्रदेशेषु । सामीप्ये सप्तमी । तासां परिखाणां सम्बन्धिनः परिखोपरिकप्ता इत्यर्थः । संक्रमाः दारुफलकनिर्मितसञ्चारमार्गाः । “संक्रमः। क्रमणे सम्यक् द्वारसञ्चारयन्त्रके" इति विश्वः । परमायताः अतिविपुलाः। यन्त्रैरिति । यन्त्रैः संकमावकीर्यकैः। महद्भिरिति यन्त्रविशेषणम् । गृह पतिभिः रक्षिजनावासस्थानपतिभिः । उपेताः, सन्तीति शेषः॥ १६॥ संक्रमाणामुपयोगमाह-त्रायन्त इति । तत्र द्वारप्रदेशेषु । परसैन्यागमे सति संक्रमाःत्रायन्ते, पुरीमिति शेषः । कथमित्यत्राह यन्त्रेरिति । यन्त्रैः संक्रमफलकविक्षेपयन्त्रैः । परिखासु परिखोपरि । समन्ततः अवकीर्यन्ते क्षिप्यन्ते ।।
सर्वथा परिखाजलोपरि फलका निक्षिप्यन्ते । शत्रुसैन्यागमे तु ता उत्क्षिप्यन्ते । तेन दुर्गपरिखाजलेन प्राकारसमीपगमनं न शक्यत इति श्लोकतात्प कार्यम् ॥ १७ ॥ एक इति । तेषु संक्रमेषु । एकः उत्तरद्वारस्थः । बलवान् स्थौल्यवान् । सुमहादृढः अत्यन्तवृद्धसङ्घटनः । अत एवाकम्प्यः । स्तम्भः
प्रमाणा मुगरविशेषाः । “शतघ्री च चतुईस्ता कथिता लोहकण्टकी" इति वैजयन्ती ॥ १३-१५॥ द्वारेषु द्वारप्रदेशेषु तासा संक्रमाः परिखाणां सम्बन्धिन संक्रमाः, सन्तीति शेषः । संक्रमो नाम पुरद्वारप्रदेशेषु परिवोपरि सचरणार्थ मञ्चरूपेण बद्धो मार्गविशेषः । “संक्रमः क्रमणे सम्यग्द्वारसधारयन्त्रके " इति विश्वः॥ १६ ॥ संक्रमाणामुपयोगमाह-त्रायन्त इति । तत्र तेषु द्वारप्रदेशेषु परसैन्यागमे सति तानि परसैन्यानि तेः स्वनिष्ठेर्यन्वैः परिखासु समन्ततः अवकीर्यन्ते ।
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 772