Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पा.रा.भू. कृतमित्यादिना ॥ २ ॥ महत्त्वमुपपादयति-न हीति । गरुडवायू मिलित्वा तरेताम् । अयं वेक एवातरदित्यर्थः ॥ ३॥ सुमहत् मनसापि न शक्यमित्येतटी . यमप्युपपादयति-देवदानवेत्यादिना सार्द्धश्लोकेन । सत्त्वं बलम् आश्रित्य । श्वसन् जीवन् । निष्कमेत् निष्कामेत् । लहां प्रविश्य स्वबलेन पुनर्निर्गमा च्छन् हनुमतोऽन्यः कोपि नास्तीत्यर्थः ॥ ४॥ दुर्लभत्वमुपपादयति-को विशेदिति ॥५॥ न केवलं स्वामिनियुक्त कार्यकरणेन भृत्यकार्य निर्मूढमनेन, न हितं परिपश्यामि यस्तरेत महार्णवम् । अन्यत्र गरुडादायोरन्यत्र च हनूमतः ॥३॥ देवदानवयक्षाणां गन्धवों रगरक्षसास् । अप्रधृष्यां पुरीलङ्का रावणेन सुरक्षिताम् । [यो वीर्यबलसम्पन्नो द्विषद्भिरनिवारितः ।] प्रविष्टः सत्त्वमाश्रित्य श्वसन को नाम निष्कमेत् ॥ ४॥ को विशेत् सुदुराधर्षा राक्षसैश्च सुरक्षिताम् । यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ॥ ५॥ भृत्यकार्य हनुमता सुग्रीवस्य कृतं महत् । स्वयं विधाय स्वबलं सदृशं विक्रमस्य च॥६॥ यो हि भृत्यो नियुक्तस्सन भर्ना कर्मणि दुष्करे। कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ ७॥ किन्त्वनियुक्तप्रकृतकार्यानुकूलकार्यान्तरकरणेनापि महत्कार्य संसाधितमित्याह-नृत्येति । विक्रमः अतिशक्तिः। “विकमस्त्वतिशक्तिता" इत्यमरः ।। विक्रमस्य सदृशं स्वबलम् अशोकवनिकाभङ्गादिकं पौरुषम् । स्वयम् आत्मनःस्वामिनियोगं विना विधाय। सुग्रीवस्य भृत्यकार्य भृत्येन कर्तव्य महत् अधिकं कृतमित्यर्थः ॥ ६॥ हनुमत उत्तमभृत्यत्वं दायितुमुत्तममध्यमाधमभृत्यानां क्रमेण लक्षणमाइ-यो हीत्यादिना । यो भृत्यः भत्रों स्वामिना । दुष्करे कर्मणि नियुक्तः तत् कृत्वा । अनुरागेण स्वामिभक्त्पतिशयेन । तदपेक्षितमनिपुक्तमपि कार्य कुर्यात् । तं पुरुषोत्तमम् उत्तमभृत्वम् आहुः॥७॥ रामानु०-फर्यात्तदनुरागणेति पाठः । धातूनामनेकार्थत्वादत्रानुरागशब्दोऽनुबन्धवचनः । तदनुबन्धेन प्रकृतकार्यानुबन्धन भनियुक्तमपि कार्य या कुयर्यादित्यर्थः । मृत्पस्तु यः परं कार्य न कुर्यादित्यधिककार्याकर्तुर्मध्यमभृत्यत्वाभिधानादेवं व्यापातम् । तदनस्युर्य इदि पाठे यच्छन्दोऽतिरिच्यते ॥ ७॥ तद्धरणीतले अन्येन मनसाऽपि न शक्यम, कर्तुमिति शेषः ॥ २॥३॥ देवदानवयक्षागामित्यत्र तृतीयार्थे षष्ठी । निष्क्रमेत् निष्कामेत् ॥ यो वीर्यबलसम्पनो। शापि हनुमतः समो न स्यात् स को वा लङ्को विशेदित्यन्वयः ॥५॥ हनुमता सुग्रीवस्य महद्धृत्यका समुदलानलाप्रयेशसीतादर्शनरूपं कृतम् । एवं विधाय इति पाठे उक्तप्रकारेण भृत्यकार्यं कृत्वा विक्रमस्य साशं स्वरलं च कृतम्, स्वविक्रमातुरूप अनुतवनभङ्गादिकंकलमित्यर्थः ॥५॥ हनुमतोभृत्योत्तमत्वं दर्शयितुमुत्तम II स-तरेत तरेत् । अन्यत्र अन्यम् ॥ ३ ॥ देवदानवयक्षाणामिति कतरि षष्ठी ॥४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 772