Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ र्भावमुपयान्ति, तेषु च न तदस्ति यन्न समवतरति, यत उक्तम्-"पंढमंमि सत्वजीवा बीए चरिमेय सचदवाई। सेसा महत्वया खलु तदेकदेसेण णायचा ॥१॥" इत्यर्थतः सर्वमपि प्रवचनमिह मातमुच्यते, भाषासमितिस्तु सावधवचनपरिहारतो निरवद्यवचोभाषणात्मिका तया च वचनपर्यायःसकलोऽप्याक्षिप्त एव,न च तदहिभूतं द्वादशाङ्गमस्ति, एवमेषणासमित्यादिष्वपि खधिया भावनीय, यद्वा सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाविनाभावि च चारित्रं, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमिति सर्वाखप्येतासु प्रवचनं मातमुच्यते, अन्यथा वाऽऽगमाविरोधेनाभिधेयमिति सूत्रत्रयार्थः ॥ तत्रर्यासमितिखरूपमाह| आलंबणेणं कालेणं, मग्गेण जयणाइ य । चउकारणपरिसुद्धं, संजए इरियं रिए॥४॥ तत्थ आलंबणं नाणं, दसणं चरणं तहा। काले य दिवसे वुत्ते, मग्गे उप्पहवजिए ॥५॥ व्वओ खित्तओ चेच, कालओ भावओ तहा । जयणा चउब्विहा वुत्ता, तं मे कित्तयओ सुण ॥ ६॥ व्वओ चक्खुसा पेहे, जुगमित्तं च | खित्तओ। कालओ जाव रीइज्जा, उवउत्तो य भावओ॥७॥ इंदियत्थे विवजित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरकारे, उवउत्ते रियं रिए ॥८॥ __ आलम्बनेन कालेन मार्गेण यतनया च चतुष्कारणैः-एभिरेवालम्बनादिभिः परिशुद्धा-निर्दोषा चतुष्कारणपरि १ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि तदेकदेश एव ज्ञातव्यानि ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 408