________________
र्भावमुपयान्ति, तेषु च न तदस्ति यन्न समवतरति, यत उक्तम्-"पंढमंमि सत्वजीवा बीए चरिमेय सचदवाई। सेसा महत्वया खलु तदेकदेसेण णायचा ॥१॥" इत्यर्थतः सर्वमपि प्रवचनमिह मातमुच्यते, भाषासमितिस्तु सावधवचनपरिहारतो निरवद्यवचोभाषणात्मिका तया च वचनपर्यायःसकलोऽप्याक्षिप्त एव,न च तदहिभूतं द्वादशाङ्गमस्ति, एवमेषणासमित्यादिष्वपि खधिया भावनीय, यद्वा सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाविनाभावि च चारित्रं, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमिति सर्वाखप्येतासु प्रवचनं मातमुच्यते, अन्यथा वाऽऽगमाविरोधेनाभिधेयमिति सूत्रत्रयार्थः ॥ तत्रर्यासमितिखरूपमाह| आलंबणेणं कालेणं, मग्गेण जयणाइ य । चउकारणपरिसुद्धं, संजए इरियं रिए॥४॥ तत्थ आलंबणं नाणं, दसणं चरणं तहा। काले य दिवसे वुत्ते, मग्गे उप्पहवजिए ॥५॥ व्वओ खित्तओ चेच, कालओ भावओ तहा । जयणा चउब्विहा वुत्ता, तं मे कित्तयओ सुण ॥ ६॥ व्वओ चक्खुसा पेहे, जुगमित्तं च | खित्तओ। कालओ जाव रीइज्जा, उवउत्तो य भावओ॥७॥ इंदियत्थे विवजित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरकारे, उवउत्ते रियं रिए ॥८॥ __ आलम्बनेन कालेन मार्गेण यतनया च चतुष्कारणैः-एभिरेवालम्बनादिभिः परिशुद्धा-निर्दोषा चतुष्कारणपरि
१ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि तदेकदेश एव ज्ञातव्यानि ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org