________________
बृहद्वृत्तिः
षणं त कहाभाषणादानं तस्मिन् , 'उच्चार सम्बन्धादीर्यासमितिरियादिरामनगमनमाह-एत
उत्तराध्य. तु कथमासामिति संशये समितीना पञ्चत्वं गुप्तीना च त्रिकत्वमुक्तम् आहिया' इति आख्याताः कथिताः, प्रवचनमा तीर्थकृदादिभिरिति गम्यते, ता एव नामग्राहमाह-ईरणमीर्या-गतिपरिणामो भाषणं भाषा एषणमेषो-गवे
त्राख्यम्, षणं तं करोतीति णिक ततः स्त्रीलिङ्गे भावे युटि एषणा आदानं-ग्रहणं पात्रादेः निक्षेपोपलक्षणमेतत् तत एषां ॥५१४॥ समाहारे ईाभाषेषणादानं तस्मिन् , 'उच्चारे समिई इय'त्ति चस्य भिन्नक्रमत्वादुचारशब्दस्य चोपलक्षणत्वादुचारा
दिपरिष्ठापनायां च समितिः, अस्य च प्रत्येकमभिसम्बन्धादर्यासमितिरित्यादिरभिलापोविधेयः, 'इति' परिसमाप्तौ, एतावत्य एव समितयः, तथा मनसो गुप्तिर्मनोगुप्तिरिति तत्पुरुषः, एवमुत्तरयोरपि, निगमनमाह-एताः' इत्यनन्तरोक्ताभिधाना अष्ट समितयो, गुप्तीनामपि 'प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं गुप्ति'रिति वचनाकथञ्चित्सचेष्टात्मकत्वात्समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः, यत्तु भेदेनोपादानं तत्समितीनां प्रवीचाररूपत्वेन ।
गुप्तीनां प्रवीचाराप्रवीचारात्मकत्वेनान्योऽन्यं कथञ्चिद्भेदात् , तथा चागमः-"समिओ णियमा गुत्तो गुत्तो समियत्तमणमि भइयचो । कुसलवइमुदीरतो जं वइगुत्तोऽवि समिओऽवि ॥१॥" 'समासेन' सकलागमसङ्ग्रहेण व्याख्याताः, |जिनाख्यातं मातम् उत्तरत्र तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वात् 'मातमेव' अन्तर्भूतमेव 'यत्र' इति यासु 'प्रवच
॥५१४॥ नम्' आगमः, तथाहि-ईर्यासमिती प्राणातिपातविरमणवतमवतरति. तवृत्तिकल्पानि च शेषव्रतानि तत्रैवान्त
१ समितो नियमाद्गुप्तो गुप्तः समितत्वे भक्तव्यः । कुशलवच उदीरयन् यद्वचोगुप्तोऽपि समितोऽपि ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org