Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ त्पादनमिति समाहारः, तत्किमित्याह-विशोधयेदित्युत्तरेण सम्बन्धः, किमुक्तं भवति ?-आधाकर्मादिदोषपरिहारत| | उद्गमं धात्र्यादिदोषपरित्यागतश्चोत्पादनां शुद्धामादधीत 'पढमे'त्ति प्रथमायां गवेषणैषणायां, 'बीय'त्ति द्वितीयायां| ग्रहणैषणायां शोधयेच्छङ्कितादिदोषत्यागतः 'एपणां' ग्रहणकालभाविग्राह्यगतदोषान्वेषणात्मिकां, 'परिभोग' इति परिभोगेषणायां चतुष्कं पिण्डशय्यावस्त्रपात्रात्मकम् , उक्तं हि-पिंड सेजं च वत्थं च, चउत्थं पायमेव य”त्ति, विशोधयेत् , इह चतुष्कशब्देन तद्विषय उपभोग उपलक्षितः, ततस्तं विशोधयेदिति, कोऽर्थः -उद्गमादिदोषत्यागतः शुद्धमेव चतुष्कं परिभुञ्जीत, यदिवोद्गमादीनां दोपोपलक्षणत्वात् 'उग्गम'त्ति उद्गमदोषान् 'उप्पायण'ति उत्पादनादोपान् 'एसण'त्ति एषणादोषान् विशोधयेत् , 'चतुष्कं च' संयोजनाप्रमाणाङ्गारधूमकारणात्मकम् , अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विशोधयेत् उभयत्र शोधनमपनयनं, 'जयंति यतमानः 'यतिः' तपखी, व्याख्याद्वयेऽपि च पुनस्तस्या एव क्रियाया अभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः ॥ इदानीमादाननिक्षेपणसमितिमाह ओहोवहोवग्गहियं, भंडर विहं मुणी । गिण्हतो निक्खिवंतो य, पउंजिज्ज इमं विहिं ॥१३॥ चक्खुसा पडिलेहित्ता, पमजिज जयं जई । आदिए निक्खिविजा वा, दुहओऽवि समिए सया ॥१४॥ १ पिण्डं शय्यां च वस्त्रं च पात्रमेव च चतुर्थम् । NERS245 dan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 408