Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ जनन्यो भावमातरस्तु समितयः, एताभ्यः प्रवचनप्रसवात् , उक्तं हि-"ऐया पवयणमाया दुवालसंग पसूयातो"त्ति, | सुज्ञानत्वाच एतन्निक्षेप उपेक्षित इति गाथाचतुष्टयार्थः ॥ सम्प्रति नामान्वर्थमाह| असुवि समिईसु अ दुवालसंगं समोअरइ जम्हा । तम्हा पवयणमायाअज्झयणं होइ नायवं ४५९ 'अष्टाखपि' अष्टसजायाखपि समितिषु 'द्वादशाङ्गं प्रवचनं समवतरति-संभवति यस्मात् , ताश्चेहाभिधीयन्त इति गम्यते. तस्मात्प्रवचनमाता प्रवचनमातरो वोपचारत इदमध्ययनं भवति' ज्ञातव्यमिति गाथार्थः॥ गतो नामनिष्पन्नो। निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम् अट्टप्पवयणमायाओ, समिई गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तीउ आहिया ॥१॥इरियाभासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती उ अट्ठमा ॥२॥ एयाओ अह समिईओ, समासेण वियाहिया। दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ॥३॥ । सूत्रत्रयं प्रकटार्थमेव, नवरं 'समिति'त्ति समितयः 'गुत्तित्ति गुप्तयः, तत्र च समितिः-सम्यक्-सर्ववित्प्रवचनानुसारितया इतिः-आत्मनः चेष्टा समितिःतात्रिकी सज्ञा ईयर्यादिचेष्टासु पञ्चसु, गोपनं गुप्तिः-सम्यग्योगनिग्रहः तथैव चेति समुच्चये,उक्तं हि-'सम्यग्योगनिग्रहो गुप्ति'रिति(तत्त्वा०अ०९ सू०४), भवन्त्वेताः प्रवचनमाताः, अष्टसङ्ख्यत्वं १ एताः प्रवचनमातरो द्वादशाङ्गं प्रसूताः माण वियाहिया । दुवालसमितयः 'गुत्ति'त्ति गुप्तयः, तत्र च साययोगनिग्रहः तथैव । dain Education Inter For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 408