Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उतराध्य
यन मूत्रम्
|| 8 ||
निहरंति मयं पुत्ता, पिचरं परमदुक्ख । पिरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ॥ १५ ॥ तेज दव्वे, दारे परिरक्खिए । कोलंतन्ने नरा राय, हट्टतुट्ठा अलंकि ॥ १६ ॥ विजं कयं कम्मं, सुहं वा जइ वाऽसुहं । कम्मुखा तेण संजुत्तो, गच्छइ उ परं भवं ॥ १७॥ व्याख्या – अभयं पार्थिव ! तव न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति 'अभयदाता च' प्राणिनां प्राणत्राणकर्ता "भवाहिय" त्ति भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसायां प्रसज्जसि ? नरकहेतुरियं कत्तु नोचितेति भावः । किञ्च – यदा 'सर्व' कोशान्तः पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, 'अवशस्य' अस्वतन्त्रस्य 'ते' तव ततोऽनित्ये जीवलोके किं राज्ये प्रसज्जसि ? ॥ अनित्यतामेव भावयति - जीवितं चैव रूपं च विद्युत्सम्पातो - विद्युच्चञ्चलं विद्युत्सम्पातचञ्चलं 'यत्र' जीविते रूपे च त्वं मुह्यसि हे राजन् ! 'प्रेत्यार्थं ' परलोककार्यं नावबुध्यसे ॥ तथा दाराश्च सुताचैव मित्राणि च तथा बान्धवाः जीवन्तं ‘अनुजीवन्ति' तदर्जितवित्ताद्युपभोगेन मृतं नानुव्रजन्त्यपि चशब्दस्याऽप्यर्थत्वात् कथं पुनः सहायाः स्युरित्यतः कृतध्नेषु तेषु नास्था कार्येति भावः || "निहरंति" निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि पितरोऽपि तथा पुत्रान् "बंधू" ति बन्धवश्च बन्धूनिति शेषः, ततो राजंस्तप: 'चरेः' आसेवेथाः || 'ततो' निस्सारणानन्तरं 'तेन' पित्रादिनाऽर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैर्दारैश्चेति गम्यं, अन्ये नरा राजन् ! 'हृष्टतुष्टा अलंकृताः तत्र हृष्टाः - बहिः पुलकादिमन्तः तुष्टाःआन्तरप्रेमभाजः, अलंकृताः-विभूषिताः यतः ईदृशी भवस्थितिस्ततो राजंस्तपश्चरेरिति सम्बन्धः || मृतस्य का वार्त्ता ? इत्याह- तेना
अध्य०१८ 11811

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 456