Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 13
________________ उत्तराध्य यनसूत्रम् ॥ ३ ॥ संजय अहमस्सीति, भयवं वाहराहि मे । कुद्धे तेपण अणगारे, दहिज्ज नरकोडियो ॥ १० ॥ व्याख्या - अथ राजा 'तत्र' मुनिदर्शने जाते सति 'सम्भ्रान्तो' भीतो यथाऽनगारो 'मनाक्' स्तोकेनैव 'आहतो' न मारितः तदासन्नमृगहननादिति भावः, मया 'तुः' पूर्ती, मन्दपुण्येन रसगृद्धेन "घरगुण "त्ति 'घातुकेन' हननशीलेन ॥ अश्व 'विसृज्य' विमुच्य अनगारस्य स नृपः बिनयेन वन्दते पादौ वक्ति च यथा भगवन् ! 'अत्र' मृगवधे 'मे' ममापराधमिति शेषः, क्षमस्व ॥ अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं 'न प्रतिमन्त्रयति' न प्रतिवक्ति यथा ग्रहं क्षमिष्ये न वेति, 'ततो' हेतो राजा 'भयद्रुतो' भयत्रस्तोऽभूत् यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ।। प्रोचे च यथा - सञ्जयनामा राजाहमस्मि न तु नीच इति भावः इति एतस्माद्धेतोर्हे भगवन् ! 'व्याहर' सम्भाषय "मे" इति मां किमेवं भवान् भयद्रुत इत्याह- क्रुद्धस्तेजसाऽनगारो दहेन्नरकोटीरास्तां शतं सहस्र' चेत्यतो भयद्रुतोऽहमिति सूत्रचतुष्कार्थः ॥ ७-१० ॥ इत्थं तेनोक्ते मुनिराह मूलम् - भो पत्थिवा तुब्भं, अभयदा या भवाहि अ । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ? ११ जया सव्यं परिच्चज, गंतव्वमवसस्स ते ! अनिच्चे जीवलोगंमि, किं रज्जमि पसज्जसि ? ॥ १२ ॥ जीवि चैव रूवं च, विज्जुसंपायचंचलं । जत्थ तं मुज्झसी राय, पेच्चत्थं नावबुज्झते ॥ १३ ॥ दाराशि सुझा चेव, मित्ताय तहा बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयं ति ॥ १४ ॥ NNNNNN अध्य० १८ ॥३॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 456