Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 15
________________ अध्य०१८ उत्तराध्य A यनसूत्रम् PARA ऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तरतुशब्दस्यैवकारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति, 'परम्' अन्यं भवं, यत एवं शुमाशुभयोरेवानुयायित्वं ततः शुभहेतु तप एव चरेरिति सूत्रसप्तकार्थः ॥ ११-१७ ॥ ततश्चमुलम्-सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिव्वेअं, समावण्णो नराहिवो १८ संजो चढउं रज' निक्खंतो जिणसासणे । गहभालिस्स भगवो, अणगारस्स अंतिए ॥१६॥ चिच्चा रह पव्वइए, खत्तिए परिभासई । जहा ते दीसइ रूवं, पसन्न ते तहा मणो ॥२०॥ किं नामे ? किंगोत्ते ?, कस्सट्टाए व माहणे ?। कहं पडिअरसी बुद्ध ? कहं विणीएत्ति वुच्चसी ?॥२१॥ मा व्याख्या-स्पष्टं, नवरं "महय"त्ति महत् 'संवेगनिर्वेद' तत्र संवेगो-मोक्षाऽभिलाषः निर्वेदः-संसारोद्वेगः ॥ सञ्जयस्त्यक्त्वा राज्यं निष्क्रान्तः' प्रबजितो जिनशासने न त्वन्यत्र, गईभालेभगवतोऽनगारस्याऽन्तिके॥ स चैवं प्रव्रज्याधिगतश्रुतः सामाचारीरतोऽप्रतिबद्धतया विहरन कश्चित्सन्निवेशमगात्तत्र च यदभूत्तदाह-त्यक्त्वा 'राष्ट्र' देशं प्रवजितः 'क्षत्रियः' क्षत्रियजातिरनिर्दिष्टनामा कोपि मुनिः परिभाषते सञ्जयराजर्षिमिति शेषः, स हि पूर्वभवे वैमानिकोऽभूत्ततश्च्युतश्च क्षत्रियकुले राजा जातस्तत्र च कुतोऽपि निमिताज्जातजातिस्मृतिस्तत एवं विरक्तः प्रव्रज्य विहरन् सञ्जयमुनि प्रेक्ष्य तत्परीक्षार्थमिदमाचख्यौ,यथा ते दृश्यते रूपं 'प्रसन्न' निर्विकारं 'ते' तव तथा मनोऽपि प्रसन्नं वर्तते इति शेषः, अन्तः कालुष्ये हि सति बहिनॆवं प्रसन्नता स्यादिति भावः ॥ किञ्च-कि नामा ? किं गोत्रः ? "करसहाएव"त्ति कस्मै वा अर्थाय 'माहनः प्रवजितः ? 'कथं केन प्रकारेण 'प्रतिचरसि' सेवसे 'बुद्धान्' आचार्यादिन् ? ADAVE

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 456