SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अध्य०१८ उत्तराध्य A यनसूत्रम् PARA ऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तरतुशब्दस्यैवकारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति, 'परम्' अन्यं भवं, यत एवं शुमाशुभयोरेवानुयायित्वं ततः शुभहेतु तप एव चरेरिति सूत्रसप्तकार्थः ॥ ११-१७ ॥ ततश्चमुलम्-सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिव्वेअं, समावण्णो नराहिवो १८ संजो चढउं रज' निक्खंतो जिणसासणे । गहभालिस्स भगवो, अणगारस्स अंतिए ॥१६॥ चिच्चा रह पव्वइए, खत्तिए परिभासई । जहा ते दीसइ रूवं, पसन्न ते तहा मणो ॥२०॥ किं नामे ? किंगोत्ते ?, कस्सट्टाए व माहणे ?। कहं पडिअरसी बुद्ध ? कहं विणीएत्ति वुच्चसी ?॥२१॥ मा व्याख्या-स्पष्टं, नवरं "महय"त्ति महत् 'संवेगनिर्वेद' तत्र संवेगो-मोक्षाऽभिलाषः निर्वेदः-संसारोद्वेगः ॥ सञ्जयस्त्यक्त्वा राज्यं निष्क्रान्तः' प्रबजितो जिनशासने न त्वन्यत्र, गईभालेभगवतोऽनगारस्याऽन्तिके॥ स चैवं प्रव्रज्याधिगतश्रुतः सामाचारीरतोऽप्रतिबद्धतया विहरन कश्चित्सन्निवेशमगात्तत्र च यदभूत्तदाह-त्यक्त्वा 'राष्ट्र' देशं प्रवजितः 'क्षत्रियः' क्षत्रियजातिरनिर्दिष्टनामा कोपि मुनिः परिभाषते सञ्जयराजर्षिमिति शेषः, स हि पूर्वभवे वैमानिकोऽभूत्ततश्च्युतश्च क्षत्रियकुले राजा जातस्तत्र च कुतोऽपि निमिताज्जातजातिस्मृतिस्तत एवं विरक्तः प्रव्रज्य विहरन् सञ्जयमुनि प्रेक्ष्य तत्परीक्षार्थमिदमाचख्यौ,यथा ते दृश्यते रूपं 'प्रसन्न' निर्विकारं 'ते' तव तथा मनोऽपि प्रसन्नं वर्तते इति शेषः, अन्तः कालुष्ये हि सति बहिनॆवं प्रसन्नता स्यादिति भावः ॥ किञ्च-कि नामा ? किं गोत्रः ? "करसहाएव"त्ति कस्मै वा अर्थाय 'माहनः प्रवजितः ? 'कथं केन प्रकारेण 'प्रतिचरसि' सेवसे 'बुद्धान्' आचार्यादिन् ? ADAVE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy