________________
उत्तराध्ययनसूत्रम्
CODeeeeeeeeeeeeeeeeev
| कथं विनीत इत्युच्यसे ? इति सूत्रचतुष्कार्थः ॥ १८-२१ ॥ सञ्जयमुनिराह| मूलम् -संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गद्दभाली ममायरिया, विज्जाचरणपारगा ॥२२॥
अध्य०१८ . . व्याख्या–सञ्जयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति शेषः, शेषप्रश्नत्रयोत्तरमाह-गईभालयो. ममाऽऽचार्याः, in 'विद्याचरणपारगा. श्रुतचारित्रमरगामिनः अयं भावः- गर्दभालिनामाचार्जीवधातान्निवर्तितोऽहं तनिवृत्तौ च तैः मुक्तिरूपं फलं दर्शितं ततस्तदर्थ माहनोऽस्मि, यथा तदुपदेशं गुरून् प्रतिचरामि, तदुपदेशासेवनाच्च विनीतोऽहमिति सूत्रार्थः ॥ २२ ॥ ततस्तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाहमूलम् -किरिअं अकिरिअं विणयं, अण्णाणं च महामुणी ।। एएहिं चउहि ठाणेहिं मेअण्णे किं पभासति १२३
... व्याख्या-‘क्रिया अस्ति जीव इत्यादिरूपा, नपुंसकत्वं प्राकृतत्वात्,, एवमग्नेऽपि, 'अक्रिया' तद्विपरीता, 'विनयो' नमस्कारादिः, 'अज्ञानं तवाऽनवगमः, 'च' समुच्चये, हे महामुने ! 'एतैः क्रियादिभिश्चतुभिः स्थानः “मेराणेति मेयं-ज्ञेयं जीवादिवस्तु जानन्ति इति मेयज्ञाः, क्रियादिभिः स्वस्वाभिप्रायकल्पितैः वस्तुतत्त्वपरिच्छेदिन इत्यर्थः । 'किमिति : कुत्सितं "पभासत"त्ति प्रभाषन्ते विचाराक्षमत्वात् तदुक्तीनां । तथाहि-ये तावत् क्रियावादिनः ते अस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्ता अकर्ता मूर्तोऽमूर्तोऽसावित्याद्येकान्तवादमभ्युपगताः, कुत्सितभाषणञ्चैतन, युक्तिवाधितत्वात् । इह हि विभुत्वं व्यापित्वं, तच्चात्मनोन घटते, देह एव तल्लिङ्गभूतचैतन्योपलब्धेः, न च वाच्यं आत्मानो अव्यापित्वे तद्गुणयोधर्माधर्मयोरपि अध्यापित्वं, तथा च द्वीपान्त
CELESECEVEEVeeve EVA