________________
उत्तराध्य
यनसूत्रम्
॥ ३ ॥
संजय अहमस्सीति, भयवं वाहराहि मे । कुद्धे तेपण अणगारे, दहिज्ज नरकोडियो ॥ १० ॥
व्याख्या - अथ राजा 'तत्र' मुनिदर्शने जाते सति 'सम्भ्रान्तो' भीतो यथाऽनगारो 'मनाक्' स्तोकेनैव 'आहतो' न मारितः तदासन्नमृगहननादिति भावः, मया 'तुः' पूर्ती, मन्दपुण्येन रसगृद्धेन "घरगुण "त्ति 'घातुकेन' हननशीलेन ॥ अश्व 'विसृज्य' विमुच्य अनगारस्य स नृपः बिनयेन वन्दते पादौ वक्ति च यथा भगवन् ! 'अत्र' मृगवधे 'मे' ममापराधमिति शेषः, क्षमस्व ॥ अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं 'न प्रतिमन्त्रयति' न प्रतिवक्ति यथा ग्रहं क्षमिष्ये न वेति, 'ततो' हेतो राजा 'भयद्रुतो' भयत्रस्तोऽभूत् यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ।। प्रोचे च यथा - सञ्जयनामा राजाहमस्मि न तु नीच इति भावः इति एतस्माद्धेतोर्हे भगवन् ! 'व्याहर' सम्भाषय "मे" इति मां किमेवं भवान् भयद्रुत इत्याह- क्रुद्धस्तेजसाऽनगारो दहेन्नरकोटीरास्तां शतं सहस्र' चेत्यतो भयद्रुतोऽहमिति सूत्रचतुष्कार्थः ॥ ७-१० ॥ इत्थं तेनोक्ते मुनिराह
मूलम् - भो पत्थिवा तुब्भं, अभयदा या भवाहि अ । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ? ११ जया सव्यं परिच्चज, गंतव्वमवसस्स ते ! अनिच्चे जीवलोगंमि, किं रज्जमि पसज्जसि ? ॥ १२ ॥ जीवि चैव रूवं च, विज्जुसंपायचंचलं । जत्थ तं मुज्झसी राय, पेच्चत्थं नावबुज्झते ॥ १३ ॥ दाराशि सुझा चेव, मित्ताय तहा बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयं ति ॥ १४ ॥
NNNNNN
अध्य० १८
॥३॥