________________
उत्तराध्ययन सूत्र.
वहपरीस हे रोगपरीस हे
१३ जायणापरीसहे १४ अलाभपरीस हे १५ १६ तणफासपरीस हे १७ जल्लपरीस हे सक्कार पुरस्कार परीस हे १९ पण्णापरीसहे २० अण्णाणपरीस हे २१ सम्मत्तपरीसहे २२
१८
परीसहाणं पविभत्ती, कासवेणं पवेइया । तं भे उदाहरिस्सामि, आणुपुत्रि सुणेह मे ॥१॥ दिगिछापरियावेण तवस्ती भिक्खू थामवं । ण छिन्दे ण छिन्दावए, ण पऐ ण पयावए ॥२॥ कालीपव्वङ्गसंकासे, किसे धमणिसंतए । मायणे असणपाणस्स, अदीणमणसो चरे ॥३॥ (२) तओ पुट्ठो पिवासाए, दुर्गुछीलद्ध संजए। (लज्जसंजए) सीओदगं ण सेविज्जा, वियडस्सेसणं चरे ॥४॥ छिण्णावासु पन्थेसु, आउरेसु पिवासिए । परिसुक्क मुहे दीणे, तं तितिक्खे परीसहं ॥५॥
१४ अलाभपरीवहः १५ रोगपरीषहः १६ तृणस्पर्श परीपहः १७ मलपरीषहः १८ सत्कार - पुरस्कारपरी : १९ प्रज्ञापरी महः २० अज्ञानपरीवहः २१ सम्यक्त्वपरीवहः २२ परी हाणां प्रविभक्तिः काश्यपेन प्रवेदिता । तान् भवतामुदाहरिष्याम्यानुपूर्व्या शृणु मे ॥ १ ॥ बुभुक्षापरितापेन तपस्वी निःक्षुःस्थामवान् । न छिन्द्यात् न छेदयेद्वा न पचेत् न पाचयेत् ||२|| कालीकाशः कृशी धमनिसन्ततः । मात्रज्ञोऽशनपानस्यादीनमनाः चरेत् || ३ || ततः स्पृष्टः जुगुसी यमः । शीतोदक' न सेवेत विकृतस्यैषणां चरेत् ||४|| छिन्नपातेषु परिवारः सुवासितः । परिशुष्कमुखोऽदीनः त' तितिक्षेत परीवहम् ||५|| चरन्त' विरत
२