Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 5
________________ "शिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि-श्रीकान्ताः परतीथिकव्रजरजःपुजैकपाथोधराः । पूर्व श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, यैर्वैराग्यरतिं वितीर्य विरतिं चक्रे ममोपक्रिया ॥१६॥ विनेयास्तेषां च प्रसूमरयशःपूरितदिशः, श्रुतं दत्त्वा माहग्जडजनमहानुग्रहकृतः । महोपाध्यायश्रीमुनिविमलपादाः समभवन् , भवोदन्वन्मज्जजननिवहबोहित्थसदृशाः ॥ १७ ॥ तेषां शिष्याणुरिमां भावविजयवाचकोऽलिखद्वत्तिम् । खपरावबोधविधये खल्पधियामपि सुखावगमाम् ॥ १९॥" इत्येतत्पाठनिर्वर्णनेन बृहत्तपागच्छीयश्रीमद्विजयदानसूरिप्रशिष्यमहोपाध्यायश्रीमुनिविमलगणीनां शिष्यैर्महोपाध्यायश्रीभावविजयगणिभिरेषा वृत्तिर्विहितेति सुनिश्चितमेव । एते वाचंयमशिरोमणयः कदाभूवन् ! इति विचारे जायमाने प्रस्तुतवृत्तिप्रशस्तिगतेनैतन्महाशयविरचितचम्पकमालाप्रशस्तिगतेन च "निधिसुरैसवसुधामितवर्षे श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादशै खयमेव प्रापयसिद्धिम् ॥ २०॥" "सिद्धिगर्गनमँनिचन्द्रप्रमितेऽब्दे विजयदशमिकासुतिथौ । विद्यापुरे वितेने कथाममुं सोऽर्थितः प्राज्ञैः ॥२॥" इत्यनेन पद्यद्वये कनेनैतयोरनन्तरोक्तग्रन्थयोर्यो निर्माणकालः स एवामीषां महोपाध्यायानां सत्तासमय इति । एतत्संशोधनसमये चत्वारि पुस्तकानि संप्राप्तानि । तत्राद्ये 'क' 'ख' संज्ञके द्वे पुस्तके न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिवर्यसंस्थापितपञ्चनद ( पञ्जाब) देशान्तर्गत-'अम्बाला' 'जंडियाला' नगरज्ञानभण्डारसत्के। तयोः 'क' संज्ञकं शुद्धपायं प्राचीनञ्च । तृतीयं तु 'ग' UTR-1

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 444