Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 4
________________ उत्तराध्ययन ॥ अथ निवेदनम् ॥ निवेदनम्। स्य ध्रुवपदय भृगुपुरा शिगौतमस इह हि परमपवित्रजिनमुखकमलप्रादुर्भूतस्य सर्वजनमान्यस्य विबुधजनानन्दिरसिकसदुपदेशरम्यस्याति गोषणभवारण्यपरिभ्रमणपरिश्रान्तानेकभव्याङ्गिगणवैराग्योत्पादकप्रधानानेकाध्ययनसमलङ्कतस्य द्वाविंशतिपरीषहवरूपविस्तृतस्य मनुष्यभवदुर्लभत्वदर्शकदशदृष्टान्तयुतस्य सप्तनिहवखरूपप्रतिपादनप्रवरस्य ध्रुवपदगेयनिबद्धकपिलकेवलिचरित्ररम्यस्य हृदयानन्दिप्रत्येकबुद्धचतुष्कचरित्रमनोहरस्य हरिकेशबलब्राह्मणवि. वादहृदयङ्गमस्य चित्रसम्भूतर्षिचरित्रकलितस्य भृगुपुरोहितपुत्रप्रश्नोत्तराद्भुतस्य भरतचक्र्यादिचरित्रचक्रस्य मृगापुत्रसम्बन्धसंवलितस्य राजीमती-| प्रबोधितरथनेम्युदन्तर्मितश्रीनेमिजिनचरित्रशोभनस्य केशिगौतमसंवादसुन्दरस्य कथानुयोगप्रधानस्य कचित्त्वचित्कुशाग्रबुद्धिवैभवसंग्राह्यातिसूक्ष्मविचारसारगर्मित-लेश्या-भावयज्ञ-सिद्धवरूपादिप्रतिपादनप्रवरस्य श्रीजैनशासनप्राप्तप्रसिद्धेः श्रीमत उत्तराध्ययनाभिधे. | यस्य सूत्रस्योपरि यद्यपि परोपकारभूरिभिः पूर्वसूरिभिर्विद्गणगम्यानि बहूनि नियुक्तिचूर्णिव्याख्यावृत्तिदीपिकावचूादीनि विवरणानि विरचितानि सन्ति तथापि प्रतिसमयहीयमानबुद्धिबलानां जैनागमपठनपाठनप्रबलरुचीनामैदंयुगीनभव्यसत्त्वानां सुखावबोधाय परोपकृतिकरणशीलैमहोपाध्यायैः मद्भावविजयगणिभिः सरलसंस्कृतपद्यमयकथागर्भिता नवीना वृत्तिर्विहितेत्येतद्विषयस्य निर्णयस्तु क्रमेणास्य प्रत्यध्ययनवृत्तिप्रान्तवर्तिना प्रशस्तिमध्यवर्तिना च " इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणि-महोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनवृत्तौ । UTR-1

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 444