Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 3
________________ श्रीआत्मानन्द-ग्रन्थरत्नमालाया हात्रिंश ( ३२ ) रत्नम् । उत्तराध्ययनसूत्रं महोपाध्याय-श्रीमद्भावविजयगणिविरचितया विवृत्त्या समलङ्कृतम् । न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरशिष्यमहोपाध्यायश्रीमद्-लक्ष्मीविजयान्तेवासिश्रीमद्-हर्षविजयमुनिपुङ्गवविनेयश्रीमद्-वल्लभविजयमुनिवर्योपदिष्ट-अणहिल्लपुरपत्तन-वास्तव्यश्रीमालिज्ञातीय-बाबू “पन्नालाल-पुत्र चूनीलाल" द्रव्यसाहाय्येन प्रकाशयित्री भावनगरस्था श्रीजैन "आत्मानन्द सभा"। इदं पुस्तकं मुम्बय्यां वल्लभदास-त्रिभुवनदास-गांधी, सेक्रेटरीश्रीजैन-आत्मानंदसभा-भावनगर इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीध्या २३ तमे गृहे रामचन्द्र येसू शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । बीरसंवत् २४४४. मात्मसंवत् २२. (वेतनं रूप्यकपञ्चकम् ) विक्रमसंवत् १९७४. इस्वीसन् १९१८. UTR-1

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 444