Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 5
________________ देशश्लोका इत्यन्वर्थेयं उपदेशसप्ततिकेति संज्ञाऽस्य अन्यस्य । प्रतिश्लोकं चात्र प्राय उपदेशचतुष्टयमात्मनोऽत्यन्तहितकारि वरीवृतीति । तदुपरि जुन्नाषयाऽक्षरशो मूखकारैरेव संस्कृतनापायां टीका कृता, तत्चपदेशानुसारि चागमोक्तप्रायं कथानकजातं गीर्वाणजापायां प्राकृतलाषायां पैशाच्यादिनाषायां च विविधैः सरसैः साखङ्कारैः सयमकैर्वृत्तवन्दोजिः क्वचिच्च गद्येनापि व्यरचि, एवं चाधिकशतं कथानकानामत्र कथितं । कथानकेषु प्रायः शब्दकाठिन्यं वर्णनकाठिन्यं च वर्णितं, व्याकरणप्रयोगाश्च नूतनाः कठिनाश्च प्रयुक्ताः, अतो ग्रन्थकर्तृणां साहित्यज्ञानं व्याकरणशानं चातीव समीचीनमासीदिति स्फुटं ज्ञायते । किं बहुना? सर्वथाऽस्य काव्यरसस्यास्वादकारिणो विधांस एव । किंच काव्यरचनया झातेऽपि व्याकरणपाएिकत्ये पूज्यानां वचिदनुपसर्गपूर्वपदेऽपि क्त्वो स्यबादेशदर्शनाङ्कितमेव हृदयं, कवीनां निरङ्कशत्वे स्वीकृते तु समाधीयत एव तत् । एवमन्यत्रापि क्वचिञ्चिन्त्यप्रयोगे ज्ञेयं । अत्र वर्णितोपदेशविषयाणां कथितकथानकानां चानुक्रमणिकावाचनेनैव तजौरवं ज्ञायत एवेति तां दृष्टिपथं नेतुं प्रार्थ्यते वाचकवर्गः । मूखं चास्य पाठतोऽर्थतश्चातीवरम्यं जव्यजनोपकारीति सर्वैविशेषतश्चोपदेष्टुतिः कंठे कार्यमिति पृथकृत्य प्रारम्नेऽपि मुखापितं । श्राशास्यते च विषछगोऽस्य बृहतो ग्रन्थस्य मुखापणप्रयास ऽव्यव्ययं च पठनपाठनोपदेशदानादिना सफलतां नयेत् । अस्य प्रशस्त्याश्चरमे (१४) श्लोके "नव्या सप्ततिका मुदा" इत्यत्र नव्यशब्दोलेखक; ग्रन्धक; इदमसूचि, यकृतअयं प्रन्यो मुनिवेदशरेन्छ (१५४७) प्रमिते विक्रमाब्दे हिंसारकोट्टवास्तव्य दोदानिधश्राशाग्रहेण पूज्यैः श्रीक्षेमराजा१ असमासेऽपीत्यर्थः. 3 Jain Education literational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 506