Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 4
________________ प्रस्तावना. उपदेशसप्ततिका. इति मूखचरमश्लोके हेमशब्देन, तथा"इह जन्यसत्त्वतःप्रतिबोधकृते प्रतन्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टाक्षरा टीका ॥ " इति पीविकाचरमचन्दसा, तथा च प्रशस्ती"तधिप्याः प्रविज्ञान्ति शान्तिसहिताः सौजाग्यलाग्यश्रिताः, सविद्यान्युदयाधरीकृतसुराचार्याःहिती विश्रुताः ॥ कीर्तिस्फूतिमधिष्ठिता मुनिवराः श्रीहेमराजाह्वयाः, पुण्योन्नत्यतिशायिपाठकशिरोरत्नोपमानोदयाः ॥१०॥ स्वकृतोपदेशसप्ततिकाढयसूत्रस्य निर्मिता टीका । तैरेवैषा वर्षे मुनिवेदशरेन्मुन्तिः (१५४७) प्रमिते ॥११॥ हिंसारकोट्टवास्तव्यः श्रीमालोत्तमवंशजः। पटुपर्पटगोत्रीयः श्रीमान् दोदाहयोऽनवत् ॥ १३ ॥ स श्रामगुणरत्नानां रोहणोऽजोहणो हृदि । कृता तस्याग्रहेणैषा नव्या सप्ततिका मुदा ॥ २४॥" इति श्वोकसमुदयेन सुखं जोत्स्यन्त इति तऽझेखाधिरम्यते । खरतरगडीयाश्चमे इत्यपि प्रशस्त्यां "श्रीखरतरगणनाथाः" इत्यग्रिम एव श्लोके प्रकटं, नवरं न वापि कोऽपि गडीयसामाचारीजेदोऽत्र दृष्टिपथमवतरति, सर्वसामान्योपदेशमयत्वादस्य । किं चेमे पूज्याः कतमां नूमि जन्मना कतमां च विहारादिना जूषयामासुः ? कौ च पितरौ प्रमोदयाचक्रुः १ अन्याश्च काः काः कृतीश्चकृवांसः ? इत्यादिकमुझेखानावान्न किमपि ज्ञायते। | अस्मिंश्च ग्रन्थे मूखे सर्वेऽपि श्लोकाः प्राकृतलाषायामिन्जवज्रयैव प्रथिताः, श्रत एषां मुखपाठमात्रेऽपि महानाहादो ४ वक्तश्रोदणां जायते, किमुतार्थविचारणे। पत्र प्रथमश्लोके मङ्गखमन्तिमयोश्च फखमन्निहितमतोऽवशिष्टाः सप्ततिरुप HOME0%ASAMSROCESS For Private & Personal Use Only www.iainelibrary.org Jain Education Inter

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 506