Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 3
________________ C प्रस्तावना. विदांकुर्वन्तु शेमुषीजुषो विधांस:इह किस जैनदर्शने अव्यानुयोगो गणितानुयोगश्चरणकरमानुयोगो धर्मकथानुयोगश्चेति चत्वारोज्नुयोगा मुख्यत्वेन प्रतिपादिताः। तत्रैकैकस्मिन्ननुयोगेऽनेकेषां विषयाणामन्त वत्वेन प्रसक्तानुप्रसकत्वेन च रत्नाकररतनिकरायामिवामेयत्वं दरीहश्यते । तत्र व्यानुयोगे कार्मणादिग्रन्थाः प्रविष्टाः, गणितानुयोगे भूगोखखगोलविषयाः प्रतिपादिताः, चरणकरणानुयोगे साधुश्राघानामाचारादिग्रन्था ग्रथिताः, धर्मकथानुयोगे च धार्मिकनैतिकैतिहासिकादिविविधविषयाश्रितमहापुरुषादिदृष्टान्तबारेण धर्मोपदेशा उपदिष्टाः। तत्र चोपदेशमाला-उपदेशप्रासाद-सम्यक्त्वसप्ततिका-कर्पूरप्रकरादयो ग्रन्था श्राचारप्रतिपादकत्वाच्चरणकरणानुयोगे समवतरन्ति मुख्यतया, तथापि तत्तधमविषयोपदेशानां दृष्टान्तधारादृढीकरणामकथानुयोगेऽपि।मुख्यतया धर्मकथाप्रतिपादकानि च त्रिषष्टिशखाकापुरुषादिचरित्राण्यपि आचारादितात्पर्यपरतया प्रायचरणकरणानुयोगीन्यपीति उत्तरानुयोगध्यं प्रायो नित्यसंबचमेव । तथा चायमपि उपदेशसप्ततिका नाम ग्रन्थोऽनुयोगघयप्रतिपादकः।यद्यपि मूखेऽस्य केवलाचार एवानिहितः तथापि मूखकारेणैवास्य स्वकृतटीकायां कथानुयोगःस्फुटमेव प्रकटितः।। एवंविधा एव कथाघारेण धर्मोपदेष्टारो ग्रन्थाः प्राय ऐदंयुगीनापायुर्मेधाज्ञानानामासन्नोपकारिण इति मन्यामहे । | अन्यस्यास्य सटीकस्य के कर्तारः ? कस्मिन् काखे कस्मिन् देशे केन प्रार्थिताश्चामुं कृतवन्तः ? इत्येतजिज्ञासवः"पवितु एवं उवएससत्तरि,मुषंति चित्ते परमत्यवित्वरं।तरित्तु ते पुस्कजरं सुत्तरं, खेमेण पावंति सुहं अणुत्तरं ॥७३॥"। AR-4 Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 506