Book Title: Tulsi Prajna 1992 04
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 77
________________ उचित, सत्य, नियतफलदायी व्यवस्था आदि अर्थों में किया गया है । ४. उत्क्षेपणं ततोऽप्रक्षेपणमाकुञ्चनं तया, प्रसारणं च गमनं कर्माण्येतानि पञ्च च । भ्रमणं रेचनं स्यन्दनोव॑ज्वलनमेव च, तिर्यग्गमनमप्यत्र गमनादेव लभ्यते ।। --स्यायकारिकावली (प्रत्यक्ष खण्ड) ६,७ ५. चतुष्पदा खल्वियं कर्मजातिः । कृष्णा शुक्लकृष्णा शुक्लाऽशुक्ला कृष्णश्चेति ।। -व्यास भाष्य, पृ० ४०४ ६. तस्माज्जन्मप्रायणान्तरे...... 'कर्मणा भौग: संपद्यत इति । -वही, पृ० १६२ ७. तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य । -वही, पृ० १६२ ८. चिरमवस्थानं द्वित्रिचतुरादिजन्मसु प्रसुप्ततयाऽवस्थानमित्यर्थः । -योगवार्तिक, पृ० १७० ६. योगसूत्रभाष्य, ४/६ । १०. शास्त्रदीपिका, पृ० ५० । 11. Kāma the emotional response towards the object and kasma the practical act, to gain it or avoid it. It is this whole attitude of individualistic action that is rooted in a confusion between thc real and the unreal, that leads to Samsara. Kāma is born of avidya and karma is the result of kama. -Indian Philosophy, Radhakrishnan, Vol. II, P. 623 १२. अभिधर्मकोश, ४-१-७ । १३. आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः । -तत्त्वार्थसूत्र, ८/५ १४. चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धि-वेदनीयानि -तत्त्वार्थसूत्र, ८८ १५. सदसवेद्ये । -वही, ८18 १६. दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्या त्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमान मायालोभः हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुनपुंसक वेदाः । -वही, ८।१० १७. नारकतर्यग्यानिमानुषदेवानि । -बही, ८.११ १८. योगपूत्र , २०१३ (सति मूले तद्विपाको जात्यायुर्भोगा: ।) के अनुसार शुक्ल, कृष्ण कृष्ण-शुक्ल (पाप-पुण्य) कर्मों से जाति, आयु एवं भोग की प्राप्ति होती है, वाड १८. अंक १ ( अप्रैल-जन, ६२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130