SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ उचित, सत्य, नियतफलदायी व्यवस्था आदि अर्थों में किया गया है । ४. उत्क्षेपणं ततोऽप्रक्षेपणमाकुञ्चनं तया, प्रसारणं च गमनं कर्माण्येतानि पञ्च च । भ्रमणं रेचनं स्यन्दनोव॑ज्वलनमेव च, तिर्यग्गमनमप्यत्र गमनादेव लभ्यते ।। --स्यायकारिकावली (प्रत्यक्ष खण्ड) ६,७ ५. चतुष्पदा खल्वियं कर्मजातिः । कृष्णा शुक्लकृष्णा शुक्लाऽशुक्ला कृष्णश्चेति ।। -व्यास भाष्य, पृ० ४०४ ६. तस्माज्जन्मप्रायणान्तरे...... 'कर्मणा भौग: संपद्यत इति । -वही, पृ० १६२ ७. तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य । -वही, पृ० १६२ ८. चिरमवस्थानं द्वित्रिचतुरादिजन्मसु प्रसुप्ततयाऽवस्थानमित्यर्थः । -योगवार्तिक, पृ० १७० ६. योगसूत्रभाष्य, ४/६ । १०. शास्त्रदीपिका, पृ० ५० । 11. Kāma the emotional response towards the object and kasma the practical act, to gain it or avoid it. It is this whole attitude of individualistic action that is rooted in a confusion between thc real and the unreal, that leads to Samsara. Kāma is born of avidya and karma is the result of kama. -Indian Philosophy, Radhakrishnan, Vol. II, P. 623 १२. अभिधर्मकोश, ४-१-७ । १३. आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः । -तत्त्वार्थसूत्र, ८/५ १४. चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धि-वेदनीयानि -तत्त्वार्थसूत्र, ८८ १५. सदसवेद्ये । -वही, ८18 १६. दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्या त्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमान मायालोभः हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुनपुंसक वेदाः । -वही, ८।१० १७. नारकतर्यग्यानिमानुषदेवानि । -बही, ८.११ १८. योगपूत्र , २०१३ (सति मूले तद्विपाको जात्यायुर्भोगा: ।) के अनुसार शुक्ल, कृष्ण कृष्ण-शुक्ल (पाप-पुण्य) कर्मों से जाति, आयु एवं भोग की प्राप्ति होती है, वाड १८. अंक १ ( अप्रैल-जन, ६२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524570
Book TitleTulsi Prajna 1992 04
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1992
Total Pages130
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy