Book Title: Tirthyak Author(s): Diwakar Publisher: Achyut Granthmala View full book textPage 9
________________ ( ५ ) गवेषणापूर्णो लेख एकः: प्रकाशितः, विशेषस्ततोऽवगन्तव्यः । कान्तानाथोऽपि नाश्रयत्यत्र सर्वथा मौनमुद्राम्, स ाह दिल्लीश्वर खिलमहाकरणाधिकारि श्री टोडरस्य समिती च जिगाय सर्वान् । विद्यानिवासमुखमैथिलगौडवर्यान् श्रद्धे कली फलनिषेधविवाद एषः ।। इति । परन्तु वृत्तान्तस्यास्योत्तरार्द्धविषये स वाचंयम एव । वृत्तयोरेनयोमध्ये कस्मिन् सत्यांश स्य प्राचुर्यमिति इतिहासरसिका एव विभावयन्तु । ___आस्ताम् विस्तर: प्रकृतमनुसरामः। विद्वत्कुलधारेयम्य तस्य कुटुम्बिनम्तदानीन्तनवाराणर यपण्डितसमाजे महतीमास्थामासादयन् । तस्य महापुरुषस्य त्रयः रानवः समुत्पन्नाः श्रीरामकृष्णशङ्करगोविन्दभट्टाभिधाः। तेषु द्वितीयस्त नय: श्रीशङ्करभट्टो मीमांसायां परां प्रौढिमुपगत आसीत् । तेन शास्त्रदीपिकोपरि विवृत्तिरेका निर्मितेति श्रूयते । शङ्करभट्टस्य तावच्चत् पार; सूनवोऽभवन् । तेषु कनिष्ठतमो नीलकण्ठभट्टा दिवाकरभट्टस्य पतामहः प्रसिद्धमीमांसक आसीत् । तेन ( १) संस्कारमयूखः, ( २ • आचारमयूखः, (३) समयमयूखः, ( ४ ) श्राद्धमयूखः, (५) नीतिमयूखः, (६) व्यवहारमयूखः, (७) दानमयूखः, (८) उत्सर्गमयूखः, (६) प्रतिष्ठामयूख:, (१०) प्रायश्चित्तमयूख: ( ११ ) शुद्धिमयूखः (१२) शान्तिमयूखः, इति द्वादशमयूवा धर्मशास्त्रे विनिर्मिताः। ते च स्वाश्रयदातुर्महागजश्रीभगवन्तदेवसेंगरस्य समज्ञां सदातनी विधातुं तन्नाम्ना 'भगवन्तभास्कर' इति संज्ञां लम्भिताः । व्यवहारतत्त्वादयोऽन्येऽपि तन्निर्मिता ग्रन्धा: सन्तीति श्रूयते । अयं तावद् मातृवंशो ग्रन्द्र कारेण ग्रन्थादा श्लोकेनैकेन निर्दिष्टः श्रीरामेश्वरसरिसृनुरभवन्नारायणाख्यो महान् येनाकार्यविमुक्तके सुविधिना विश्वेश्वरस्थापना । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 340