________________
( ५ ) गवेषणापूर्णो लेख एकः: प्रकाशितः, विशेषस्ततोऽवगन्तव्यः । कान्तानाथोऽपि नाश्रयत्यत्र सर्वथा मौनमुद्राम्, स ाह
दिल्लीश्वर खिलमहाकरणाधिकारि
श्री टोडरस्य समिती च जिगाय सर्वान् । विद्यानिवासमुखमैथिलगौडवर्यान्
श्रद्धे कली फलनिषेधविवाद एषः ।। इति । परन्तु वृत्तान्तस्यास्योत्तरार्द्धविषये स वाचंयम एव । वृत्तयोरेनयोमध्ये कस्मिन् सत्यांश स्य प्राचुर्यमिति इतिहासरसिका एव विभावयन्तु । ___आस्ताम् विस्तर: प्रकृतमनुसरामः। विद्वत्कुलधारेयम्य तस्य कुटुम्बिनम्तदानीन्तनवाराणर यपण्डितसमाजे महतीमास्थामासादयन् । तस्य महापुरुषस्य त्रयः रानवः समुत्पन्नाः श्रीरामकृष्णशङ्करगोविन्दभट्टाभिधाः। तेषु द्वितीयस्त नय: श्रीशङ्करभट्टो मीमांसायां परां प्रौढिमुपगत आसीत् । तेन शास्त्रदीपिकोपरि विवृत्तिरेका निर्मितेति श्रूयते । शङ्करभट्टस्य तावच्चत् पार; सूनवोऽभवन् । तेषु कनिष्ठतमो नीलकण्ठभट्टा दिवाकरभट्टस्य पतामहः प्रसिद्धमीमांसक आसीत् । तेन ( १) संस्कारमयूखः, ( २ • आचारमयूखः, (३) समयमयूखः, ( ४ ) श्राद्धमयूखः, (५) नीतिमयूखः, (६) व्यवहारमयूखः, (७) दानमयूखः, (८) उत्सर्गमयूखः, (६) प्रतिष्ठामयूख:, (१०) प्रायश्चित्तमयूख: ( ११ ) शुद्धिमयूखः (१२) शान्तिमयूखः, इति द्वादशमयूवा धर्मशास्त्रे विनिर्मिताः। ते च स्वाश्रयदातुर्महागजश्रीभगवन्तदेवसेंगरस्य समज्ञां सदातनी विधातुं तन्नाम्ना 'भगवन्तभास्कर' इति संज्ञां लम्भिताः । व्यवहारतत्त्वादयोऽन्येऽपि तन्निर्मिता ग्रन्धा: सन्तीति श्रूयते । अयं तावद् मातृवंशो ग्रन्द्र कारेण ग्रन्थादा श्लोकेनैकेन निर्दिष्टः
श्रीरामेश्वरसरिसृनुरभवन्नारायणाख्यो महान् येनाकार्यविमुक्तके सुविधिना विश्वेश्वरस्थापना ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com