Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
प्रतिपादन श्रीमत्कालोपनामकभट्टरामेश्वरात्मजभट्टमहादेवद्विजवर्यसूनु - दिवाकरविरचिता दान चन्द्रिका समाप्ता' इति ग्रन्थावसानादर्शनमूलक व्यामोह विलसितमेव । तदिदमन्यद्वेदृर्श सूचीपत्रं प्रमाणोकृत्य शर्मण्य. देशीयथोडरमहाशयोऽपि स्वीये बृहति सूचीपत्रे कालोपनामकदिवाकरभट्टरचितानपि ग्रन्थान् भारद्वाजदिवाकरकृतित्वेन यदुपन्यस्तवान्, तदपि भ्रान्तिविज म्भित मेव । ___ कालोपनामकदिवाकरस्य सन्ति तावदिमाः कृतयः- (१) दानचन्द्रिका, (२) आह्निकचन्द्रिका, (३) कालनिर्णयचन्द्रिका, ( ४ ) स्मार्तप्रायश्चित्तं द्वारः ( ५ ) स्मार्तप्रायश्चित्तपद्धति: (६) पतितत्यागविधि: (७) पुनरुपनयनप्रयोग: इति। भारद्वाजदिवाकरकृतिसंहतिस्तु पूर्व निरूपता ।
भारद्वाजभट्टदिवाकरमहोदयेन विरचितेषु ग्रन्थेषु मध्ये कस्यापेक्षया कस्य प्रथमं निर्मितिरभूदिति विचारे प्रस्तूयमाने यद्यपि समेपां पार्वापर्य वक्तुमतीव दु:शकं तथापि तिथ्यर्कपर्यालोचनेन यदवगम्यते तत्प्रदर्श्यते
तिथ्य १३३ तम पृष्टे-'प्रतिष्ठायां विशेषस्तु मत्कृतप्रतिष्ठापद्धती द्रष्टव्यः' 'मत्कृत' इति मतकालनिर्देशात्
'मलमासे श्राद्धं कार्य न वेति विचारो विस्तरेण वक्ष्यते श्राद्धचन्द्रिका प्रकाशे' (तिः पृ० २५२ ) 'विवेचयिष्यते चैतत्स्पष्टं श्राद्धचन्द्रिका प्रकाशे' ( ति० पृ० २६०) इत्यत्र 'वक्ष्यते' 'विवेचयिष्यते' इति भविष्यनिर्देशाच्च प्र तष्ठापद्धतिस्तावदपश्चिमा कृतिस्तिथ्यापेक्षया विपश्चिदपश्चिमन्य अाचारार्क श्राद्धचन्द्रिके च चरमे इति । ___ यद्यपि-'भाजने हात्रिशासनियमस्तु मत्कृताचारार्के द्रष्टव्यः' ( ति० पृ० ४४ ) 'जप दिविधिस्तु मत्कृताचारार्के द्रष्टव्यः' ( तिः पृ० ६३ ) इति आचारार्कस्थापि वाक्यानि तिथ्यर्के समुद्धृतानि, 'मत्कृत' इति भूतकालनिर्देशश्च नमान एव, हेतुनानेन अस्यापि प्राथम्यमनुमातुं शक्यम्, परन्तु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 340