Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
रब्धा, दिनकरे तस्य कनिष्ठसूनुना समाप्तिं नीता। मुक्तावलोप्रकाश प्रारिप्सुरयं मत्तमाचरन् श्लोकमिममुपनिबद्धवान"लदनीपादयुगं प्रणम्य पितरं श्रीबालकृष्णाभिवं
भारद्वाज कुलाम्बुधौ विधुमित्र श्रीगौरवस्याम्बुजात् । ज्ञात्वा शेषमतं मितेन वचसा सिद्धान्तमुक्तावली
गूढार्थांस्तनुते यथामति महादेवः परेषां मुदे ॥" कियत्पर्यन्तं तेन विरचितेयं टोकोते जिज्ञासाया प्रकरणावसाने उपमानखण्डं यावत् सर्वत्र-'इति श्रीभारद्वाजकुलाम्बुधि पूर्णचन्द्रबालकृष्णभट्टात्नजमहादेवभट्टविरचिते मुक्तावली प्रकाशे उपमानपरिच्छेदारूप: पञ्चमः परिच्छेदः' इति लिखितमस्ति, तदनन्तरं शब्दखण्डान्ते---'इति श्रीभारद्वाज कुलाम्बुधिपूर्णचन्द्रबालकृष्णभट्टात्मजमहादेवभट्टारब्धे तत्पुत्रदिनकरभट्टप्रपूरिते मुक्तावलीप्रकाशे शब्दपरिच्छेदाख्य: षष्टः परिच्छेदः' इति विन्यस्तमस्ति । गुण निरूपणान्ते तु 'इति श्रीभारद्वाजकुलाम्बुधिपूर्ण चन्द्रबालकृष्णभट्टात्मजमहादेव. भट्टात्मजश्रीमदिनकर विरचिते न्याय सिद्धान्तमुक्तावलीप्रकाशे गुणनिरूपणम्' इन प्रतिपादितं वर्तते । तेन ज्ञायते उपमानखण्डं यावत् साकल्येन महादेवभट्टेन विरचिता, शब्दखण्डस्यापि कियानंशस्तस्यास्तेन विरचित-ततेो मृत्याऽन्येन वा प्रत्यूहव्यूहेन विहतपनो न पारितवान् पृयितुं ताम् । पितृप्रारब्धप्रबन्धस्यापू] जनताक्षतिमीक्षमाणस्तस्य कनीयान् सूनुर्दिवाकरभट्टस्यानुजो दिनकरभट्टस्तां टीकामापूरितवान् । ग्रन्थावसाने दिनकरकृतमङ्गलश्लोकश्चेत्यमस्तिभानु रणम्य परिभाव्य च शास्त्रसारं
मुक्तावली किरण एष पितृप्रदिष्टः । सद्युःक्तभिर्दिनकरण करेण सोऽयं
नीत: प्रकाशपदवी सुधियां मुदेऽस्तु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 340