Book Title: Teachers of Heterodox Sects Buddhism and Jainism in eyes of Puranas
Author(s): N P Joshi
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
View full book text
________________
Vol. 1-1995
Teachers of....
दैत्यराजे दीक्षिते च तस्मिन्स सहजे मुने । सर्वे च दीक्षिता जाताः तत्र त्रिपुरवासिनः ॥६॥
इत्येवं स्वमतं प्रोच्य यतिस्त्रिपुरनायकम् । श्रावयित्वाऽखिला पौरानुवाच पुनरादरात् ॥३४॥
Siva, II. 5.4.43. दृष्टार्थ प्रत्ययकरान्देहसौख्यैक साधकान् ? बौद्धागम विनिर्दिष्टान् धर्मान् वेदपरांस्ततः ॥३५॥
Sivapurana, II ("Rudra Samhita") V, Yuddha-Kanda 4.163. विष्वादयः ऊचुः ।
15.
न भेतव्यं भवद्भिस्तु मुण्डिनो वै कदाचन । शिवाज्ञयेदं सकलं जातं चरितमुत्तमम् ।। २७ Siva., IL.V. 12. 27.
भवद्भिर्मुण्डिनो धीरा गुप्तभावान्ममाज्ञया । तावन्मरुस्थली सेव्या कलियर्यावित्समाव्रजेत् ॥३१॥ आगते च कलौ यूयं स्वमतं स्थापयिष्यथ । कलौ तु मोहिता मूढाः संग्रहीष्यन्ति वो मतम् ॥३२॥
-Siva., II. 5. 12.31-32. Vayu., III. 97.68-119, pp. 484.98; IH. 98. 1- 18, pp. 491-92.
Matsya., 47, 33-260, pp 113-124.
18.
Padma., I. 13.266-67, 88.
This Purāņa totally excludes the siva-stuti, which is noticeably present in the Vāyu and the Matsya noted above. Also the Padna., I. 13, 268-78, p.88. Subsequent portion of the Padma differs in content.
19.
Devi-Bhagavata, IV. 11. 1-29, pp. 277-8; IV. 2. 19-59, pp. 281-84.
This Purāņa also omits the Siva-stuti. Also, here exists a good deal of difference in the succceeding portion.
अहं वो बोधयिष्यामि विद्यां प्राप्ता यया गया । -1 IV. 12.57. p. 283.
This verse is to be seen in the Vayu (III. 98. 17 p. 492) and in the Matsya (47. 182. p. 120) also. अपश्यद्दानवानां स पार्श्वे वाचस्पति तदा ॥५३॥ छद्मरूपधरं सौम्यं बोधयन्तं छलेन तान् । जैनधर्म कृतं स्वेन यज्ञनिन्दापरं तथा ।।५।। भो देवरिपवः सत्यं ब्रवीमि भवतां हितम् । अहिंसा परमो धर्मोऽहन्तव्या ह्याततायिनः ॥५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org