Book Title: Teachers of Heterodox Sects Buddhism and Jainism in eyes of Puranas
Author(s): N P Joshi
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
View full book text
________________
N. P. Joshi
Nirgrantha
मार्जनी ध्रियमाणाश्च वस्त्रखण्डविनिमिताम् । शनैः शनैश्चलंतो हि जीवहिंसाभयाध्रुवम् ॥३०॥
Siva., II. 5. 4. 28. 30.
This is a very true picture of the Jaina monks. None of the five has been described as 'naked'; rather they are putting on dirty clothes. This suggests that the passage refers to the sacela monks of the Svetämbara sect.
11.
Visnu says:
भमानाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि । मदीयस्त्वं सदा पूज्यो भविष्यति न संशयः ॥८॥
अरिहन्नाम ते स्यात्तु ह्यन्यानि न शुभानि च । स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात् ॥९॥
मायिन्मायामयं शास्त्रं तत्षोडशसहस्रकम् । श्रौतस्मार्तविरुद्धं च वर्णाश्रम विवर्जितम् ॥१०॥
अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा । रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ॥११|| ददामि तव निर्माण सामर्थ्य तद्भविष्यति । माया च विविधा शीघ्रं त्वदधीना भविष्यति ॥१२॥
मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः ॥१६॥ कार्यास्ते दीक्षिताः नूनं पाठनीयाः प्रयत्नतः ॥१७॥
ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो । स्थातव्यं च स्वधर्मेण कलिर्यावत्समाव्रजेत् ॥२०॥ प्रवृत्ते तु युगे तस्मिन् स्वीयो धर्मः प्रकाश्यताम् । शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः ॥२१॥
• Sivapurāna, Ibid. यथा त्वं च तथैवैते मदीया वै न संशयः । आदिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ॥३३॥
ऋषिः यतिः तथाकीर्यः उपाध्याय इति स्वयम् । इमान्यपि तु नामानि प्रसिद्धानि भवंतु वः ॥३४॥ ममापि च भवद्भिश्च नामग्राह्यं शुभं पुनः । अरिहन्निति तन्नाम ध्येयं पापप्रणाशनम् ॥३५॥
Śivapurāna, Ibid.
13.
नारदोऽपि तथा मायी नियोगान्मायिनः प्रभोः । प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ॥४७॥
इत्युक्त्वा स तु मायावी दैत्यराजाय सत्वरम् । ददौ दीक्षां स्वधर्मोक्तां तस्मै विधिविधानतः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org