Book Title: Teachers of Heterodox Sects Buddhism and Jainism in eyes of Puranas
Author(s): N P Joshi
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
View full book text
________________
Vol.1-1995
Teachers of....
36.
bid., II 39. 38. p. 121.
37.
Skanda, IV 58. 71-229. pp. 403-412.
Ibid., IV 39.32-66. pp. 287-89.
Ibid., IV 58.74. p. 403.
ततस्तु सौगतंरूपं शिश्राय श्रीपतिः स्वयम् । अतीव सुन्दरतरं चैलोक्यस्यापि मोहनम् ॥७२॥
श्रीः परिव्राजिका जाता नितरां सुभगाकृतिः । यामालोक्य जगत्सर्व चित्रन्यस्तमिवास्थितम् ॥७३||
विश्वयोनि जगद्धात्रों न्यस्तहस्ताग्र पुस्तकाम् । गरुत्मानपितच्छिष्यो जातो लोकोत्तरा कृतिः ॥७४|| Ibid., IV. 58. 78-81 p. 404.
40.
व्याख्यानसमयाकृष्ट पक्षिरोमाञ्चकारिणम् ॥७८।। पीतं तदीत पीयूषं मृगयूथैरुपासितम्। महामोदभराक्रान्त वात चाञ्चल्य हारिणम् ।।७९।।
A number of verses following 58. 81 of this Purana are to be found in the Sivapurāna also (Siva., "Rudra Samhita", Yuddha Kanda 65.5-33); but some changes in words have been introduced to establish that the faith advocated was Jainism. This could have been the fact because Saranātha in the north of Vārānasi is a sacred place for the Jainas as well.
Skanda., IV 58.82-111. pp. 404-5. Padma., I 55. 39-72. pp. 556-58.
Ibid., VI. 71. 106-109. p. 249.
त्वामाराध्य तथा शंभो गृहीष्यामि वरं सदा। द्वापरादौ युगे भूत्वा कलयामानुषादिषु ॥१०६।।
स्वागमैः कल्पितैस्त्वञ्च जनान्मद्विमुखान्कुरु । मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा ॥१०७॥ एष मोहं सृजाम्याशु योजनान्मोहयिष्यति । त्वं च रुद्र ! महाबाहो ! मोहशास्त्राणि कारय ॥१०८।।
44.
Varaha., 71, 8-58.
कलौ त्वद्रूपिणस्सर्वे जयमुकुटधारिणः । स्वेच्छया प्रेतवेषाश्च मिथ्या लिङ्गधराः प्रभो ।५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org