Book Title: Teachers of Heterodox Sects Buddhism and Jainism in eyes of Puranas
Author(s): N P Joshi
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 17
________________ N. P. Joshi Nirgrantha तेषामनुग्रहार्थाय किञ्चिच्छास्त्रं प्रदीयताम् । ये चास्मद्वंशजास्सर्वे वर्तेयुः कलिपीडिताः ॥५२॥ Śiva says to the Saptarsis मयैव मोहितास्ते तु भविष्यज्जानता द्विजाः । लौल्यार्थिनः स्वशास्त्राणि करिष्यन्ति कलौ नराः ॥५५।। निःश्वाससंहिता या हि लक्षमात्रं प्रमाणतः । सैव पाशुपती दीक्षा योगः पशुपतेस्तथा ॥५६।। एतस्माद्वेदमार्गाद्धि यदन्यादिह जायते । तत्क्षुद्र कर्म विज्ञेयं रौद्रं शौचविवर्जितम् ॥५७॥ Mahābhārata, "Anusāsana.", 14. 318. p. 5500: ऋषभस्त्वं पवित्राणाम् । Padma., VI. 115.29. p. 377 विष्णुमहेश्वरी बोधिवटी VI. 116. 1, 22; pp. 376-77. Bhagavata., I.3.13. p. 28, II 7.10p. 77. Detailed life V., Chapter 3-6. pp. 237-42. Skanda., Vaisnava. 18. 26-27, p. 818. The name Rsabha and its association with Nābhi and also with bull gives an interesting allegory. The distinctive musical note (Svara) “ri' or Rsabha is well represented by the bull's roaring and it originates from the naval portion (näbhi) of a human being. Matsya., 54, 19. P. 149. बुद्धाय शान्ताय नमो ललाटं चित्रासु संपूज्यतमं मुरारेः ॥-नक्षत्रपुरुषव्रत Matsya., 47.244. p. 123 Vyāsa is the eighth incarnation and the ninth is the Buddha. 51. Agni., 49. 8. p. 93. शान्तात्मा लंबकर्णश्च गौराङ्गथाम्बरावृतः । ऊर्ध्वं पद्मस्थितो बुद्धो वरदाभयदायकः ।। Varaha., 47. 1-5. श्रावणे मासि शुक्लायां एकादश्यां चरेद्वतम् । काञ्चनं देवदेवं तु दामोदर सनामकम् । तमभ्यर्च्य विधानेन गंधपुष्पादिभिः क्रमात् ॥५॥ प्राग्वत्तं ब्राह्मणे दद्याद् वेदवेदांगपारगे ॥६॥ At another place (16. 9-19) in course of the "Dasavatara-Stotra", the Varaha Purana omits Buddha. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19