Book Title: Teachers of Heterodox Sects Buddhism and Jainism in eyes of Puranas
Author(s): N P Joshi
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 18
________________ Vol. 1-1995 Teachers of.... 53. Padma., I. 77. 93-94, p. 647. नमोस्तु बुद्धाय च दैत्यमोहिने । II. 19.68-71. p. 61; VI. 71. 277-79. p. 259. बुद्धो ध्यानजिताशेष देवदेवो जगत्प्रियः । निरायुधो जगज्जैत्र: श्रीधरो दुष्टमोहनः ॥२७७॥ दैत्यवेद बहिष्कर्ता वेदार्थ श्रुतिगोपकः । शौद्धोदनिः दष्टदिष्टः (?) सुखदः सदसस्पतिः ॥२७८॥ यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः । चतुष्कोटि पृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥२७९।। VI 252. 19-20, p. 917. त्रिपुरं हन्तुकामेव मया संपूजितो हरिः । 'बुद्धरूपधरः श्रीमान् मोहयामास तद्रिपून् ।।१९।। मोहितास्तेन शास्त्रेण सर्वधर्म विवर्जिताः । नारायणास्त्रेण मया निहताः देवशत्रवः ॥२०॥ VII 6. 180-89, p. 982. वेदा विनिदिता येन विलोक्य पशुहिंसनम् सकृपेन त्वया येन तस्मै बुद्धाय ते नमः ॥१८८॥ VII 11. 92-94, p. 1014. नमो बुद्धाय शुद्धाय सकृपाय नमोनमः ॥९॥ 54. Skanda., "Vaisnava"., Väsudeva Māhātmya, 18. 16-45. p. 819. वैदिकं विधिमाश्रित्य त्रिलोको परपीडकान् । छलेन मोहयिष्यामि भृत्वा बुद्धोऽमुगतहम् |४|| मया कृष्णेन निहताः साऽर्जुनेन रणेषु ये । प्रवर्तयिष्यन्त्यसुराः तेत्वधर्म यदा क्षितौ ॥४२॥ धर्मदेवात्तदा भक्तादहं नारायणो मुनिः । जनिष्ये कोसले देशे भूमौ हि सामगो द्विजः ॥४३॥ मुनिशापन्नृतां प्राप्तानृषीस्तात तथोद्धवम् । ततोऽविता सुरेभ्योऽहं सद्धर्म स्थापयन्नज ॥४४|| Bhagavata., I. 3. 24. p. 28. ततः कलौ संप्रवृत्ते सम्मोहायसुरद्विषाम् । बुद्धो नाम्ना जनसुतः कीकटेषु भविष्यति ॥ Also II. 7. 37. p. 79. 55. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19