Book Title: Teachers of Heterodox Sects Buddhism and Jainism in eyes of Puranas
Author(s): N P Joshi
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
View full book text ________________
Vol. 1-1995
Teachers of....
53.
Padma., I. 77. 93-94, p. 647. नमोस्तु बुद्धाय च दैत्यमोहिने । II. 19.68-71. p. 61; VI. 71. 277-79. p. 259. बुद्धो ध्यानजिताशेष देवदेवो जगत्प्रियः । निरायुधो जगज्जैत्र: श्रीधरो दुष्टमोहनः ॥२७७॥
दैत्यवेद बहिष्कर्ता वेदार्थ श्रुतिगोपकः । शौद्धोदनिः दष्टदिष्टः (?) सुखदः सदसस्पतिः ॥२७८॥
यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः । चतुष्कोटि पृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥२७९।।
VI 252. 19-20, p. 917.
त्रिपुरं हन्तुकामेव मया संपूजितो हरिः । 'बुद्धरूपधरः श्रीमान् मोहयामास तद्रिपून् ।।१९।। मोहितास्तेन शास्त्रेण सर्वधर्म विवर्जिताः । नारायणास्त्रेण मया निहताः देवशत्रवः ॥२०॥
VII 6. 180-89, p. 982.
वेदा विनिदिता येन विलोक्य पशुहिंसनम् सकृपेन त्वया येन तस्मै बुद्धाय ते नमः ॥१८८॥
VII 11. 92-94, p. 1014. नमो बुद्धाय शुद्धाय सकृपाय नमोनमः ॥९॥
54.
Skanda., "Vaisnava"., Väsudeva Māhātmya, 18. 16-45. p. 819.
वैदिकं विधिमाश्रित्य त्रिलोको परपीडकान् । छलेन मोहयिष्यामि भृत्वा बुद्धोऽमुगतहम् |४||
मया कृष्णेन निहताः साऽर्जुनेन रणेषु ये । प्रवर्तयिष्यन्त्यसुराः तेत्वधर्म यदा क्षितौ ॥४२॥
धर्मदेवात्तदा भक्तादहं नारायणो मुनिः । जनिष्ये कोसले देशे भूमौ हि सामगो द्विजः ॥४३॥ मुनिशापन्नृतां प्राप्तानृषीस्तात तथोद्धवम् । ततोऽविता सुरेभ्योऽहं सद्धर्म स्थापयन्नज ॥४४|| Bhagavata., I. 3. 24. p. 28. ततः कलौ संप्रवृत्ते सम्मोहायसुरद्विषाम् । बुद्धो नाम्ना जनसुतः कीकटेषु भविष्यति ॥ Also II. 7. 37. p. 79.
55.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 16 17 18 19