Book Title: Teachers of Heterodox Sects Buddhism and Jainism in eyes of Puranas
Author(s): N P Joshi
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 12
________________ Vol. 1-1995 Teachers of.... References : 1. पुराणपूर्णचन्देण श्रुतिज्योत्स्ना प्रकाशिताः । न बुद्धि कैरवाणां च कृतमेतत्प्रकाशनम् ॥ - MRH. Adi. 1. 86. 1.7. ब्रह्मपुराण, मत्स्यपुराण, अग्निपुराण, वराहपुराण, पद्मपुराण, स्कन्दपुराण, भागवत. स्कन्दपुराण, भागवत. The Visnupurana uses the two terms 'Asura' and 'Daitya' as synonyms in this verse (III. 17.9) Obviously this refers to the two sects of the Jainas, namely the Digambara and the Śvetāmbara. इत्यनेकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्याः स्वधर्म त्याजिता द्विज II Visnu III 18. 11. नग्नास्ते तैर्यतस्त्यक्तं त्रयी संवरणं तथा - Visnu. III. 18. 35. मायामोहस्वरूपोऽसौ शुद्धोदनसुतोऽभवत् - २ ते (दैत्याः) च बभूवुहि तेभ्योऽन्ये वेदवजिताः -३ आर्हतः सोऽभवत् पश्चात् आर्हतानकरोत्परान् एवं पापंडिनो जाता: वेदधर्मादिवर्जिताः - ४ Agni., 16. 1-4, p. 27. This suggests that Jainisin was followed by Buddhism. The Visnurpurāna describes the event in the reverse order. असृजच्च महातेजा: पुरुषञ्चात्मसंभवम् एक मायामयं तेषां धर्मविघ्नार्थमच्युतः - ७३ शास्त्रं च शास्ता सर्वेषामकरोत्कामरूपधृक् -७४ मायामयं शास्त्रं ग्रन्थं षोडशलक्षकम्- ७५ मुनिः शिष्यैः प्रशिष्यैश्च संवृतः सर्वतः स्वयम्- ८२ पाषंडे ख्यापिते तेन विष्णुना विश्वयोनिना -९४ -Lilign.,71. 73-94 . p. 219. असृजच्च महातेजाः पुरुषं स्वात्मसंभवम् एकं मायामयं तेयां धर्मविघ्नार्थमच्युतः । मुण्डिनं म्लानवस्त्रं च गुंफिपात्र समन्वितम् दधानं पुञ्जिका हस्ते चालयंतं पदे पदे । -२ वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा धर्मेति व्याहरन्तं हि वाचा विक्लवया मुनिम् ! -३ Śiva; (“Riidra Sahitā" V. Yuddha Kända) II. 5-4. 1-3. चत्वारो मुण्डिनस्तेऽथ धर्म पाखंडमाश्रिताः हस्ते पात्रं दधानं च तुण्डवस्त्रस्य धारकाः ॥२८॥ मलिनान्येव वासांसि धारयंतो ह्यभाषिणः । धर्मो लाभः परं तत्त्वं वदन्तोऽतिहर्पतः ॥२९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19