Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
४१८
तत्त्वसंग्रहे विरहानभ्युपगमे सङ्कीर्णता प्राप्नोति? नैष दोषः; तयोरेकस्वभावतया सत्यामाप सकीर्णतायां धर्मभेदः प्रसिध्यति, कारकशक्तिवत्। तथा हि-बलाहको विद्योतते, बलाहकाद् विद्योततेइत्यादिकार्यभेदाद् विद्यमानात्मानः कारणशक्तयः समुपलभ्यन्ते द्रव्यस्वभावाव्यतिरिक्ततया सङ्कीर्णतायामपि सत्याम्। तदनभ्युपगमे लोकशास्त्रविरोधोऽवश्यम्भावी।
अपि च न हि दृष्टेऽनुपपन्नं नाम । तथा हि-सामान्यविशेषयोरेकवस्तुस्वभावत्वेऽप्यसङ्कीर्णताया भेदेन' लोकयात्रानुवर्तनमुपलभ्यत एव। भेदेन लोकयात्रा=भेदलोकयात्रा; साऽनुवर्त्यते येनैकात्म्येन तत्तथोक्तम्। प्रयोगः-एकस्य वस्तुनो यो भेदव्यवहारः स धर्मभेदनिबन्धनः, यथा कारकशक्तिषु। भेदव्यवहारश्चयमेकस्मिन् सामान्यविशेषलक्षण इति स्वभावहेतुः ॥ १७२३-१७२४॥ . नन्क्त्यिादिना प्रतिविधत्ते
ननु सत्येकरूपत्वे धर्मभेदो न सिध्यति। . . __ अकल्पितो विभेदो हि नानात्वमभिधीयते॥१७२५॥
अनेन हेतोविरुद्धतामाह; इष्टविपरीतसाधनात् । तथा हि-पारमार्थिको धर्मभेदोऽत्र वादिनः साधयितुमिष्टः, स चाकल्पितो धर्मभेदो न सिध्यति; वस्तुन एकत्वाभ्युपगमात्, तस्य चैकस्य वस्तुनो भेदविरोधात्,यतो भेद इति नानात्वमभिधीयते, यच्च नाना तत् कथमेकं स्यात् ! ॥ १७२५ ॥ दृष्टान्ते च न केवलं साध्यशून्यता, अपि तु साध्यविपर्ययेण हेतुर्व्याप्त इति दर्शयन्नाह
नानात्मत्वं तु शक्तीनां विवक्षामात्रनिर्मितम्।
एकवस्त्वात्मकत्वे हि न भेदोऽत्रापि युक्तिमान्॥१७२६॥ स्यादेतत्-यद्यपि भेद इति नानात्वमभिधीयते, तदेव नानात्वमेकस्य वस्तुनो भाविकं कथं विरुद्धम्, येन तद्विपरीतं साधयद् विरुद्धो भवेत् ? इत्याह
एकमित्युच्यते तद्धि यत् तदेवेति गीयते। नानात्मकं तु तत्राम न तद् भवति यत् पुनः॥१७२७॥ तद्भावश्चाप्यतद्भावः परस्परविरोधतः। .
एकवस्तुनि नैवायं कथञ्चिदवकल्प्यते॥१७२८॥ [G.491) यत्तदेतदिति तत्त्वेन विधीयते तद् एकम्' इत्युच्यते, यथा चैतन्यपुरुषयोः। वस्तुनः सतस्तत्त्वनिषेधे नानात्वम्, यथा भूतचैतन्ययोः । ततश्च विधिप्रतिषेधयोरेकत्रायोगात् तद्भावलक्षणात् तद्भावलक्षणयोरेकत्वनानात्वयोः परस्परविरोध इति कल्पित एवैकस्य धर्मभेदः ॥ १७२७-१७२८॥ कथं तद्भावातद्भावयोर्विरोधः? इत्याह
विधानप्रतिषेधौ हि परस्परविरोधिनौ।
शक्यावेकत्र नो कर्तुं केनचित् स्वस्थचेतसान। १७२९॥ १. भेदेऽपि-पा०,गा०।
२. धर्मभेदो-पा०,गा०।
३. पा०,गा० पुस्तकयोनास्ति। ४. च-पा०.गा०/
६. साधयन्- जै०।
५. एकतत्त्वा-पा०,गा०/
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 450