Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
४२२
तत्त्वसंग्रहे
ते हि यावन्त आकारास्तस्मिन् वस्तुनि भाविकाः।
तावन्त्येवोपजातानि' वस्तुनीत्येकतास्ति' न ॥१७४८॥ [G.495] 'एकं चित्रम्' इति परस्परविरुद्धमेतदिति 'यच्चित्रं न तदेकम्' (तत्त्व० १७२७) इत्यादिना प्रतिपादितम् । यतो विचित्रमित्यनेकत्वमुच्यते । एकत्वानेकत्वयोश्च परस्परपरिहारस्थितिलक्षणो विरोधः । तस्मान्नैकस्मिन् भाविका बहव आकाराः सम्भवन्ति।
__ अथापि स्युः, तथाप्येकस्यानेकत्वं न प्रतिपादितमेव। तथा हि-तावन्त्येवापराणि वस्तूनि जातानीति, यदि परं भाविकत्वेन प्रतिपादितं स्यात् । न त्वेकस्यानेकत्वम्; परस्परविरोधात् ॥ १७४७-१७४८॥ ।
- यदुक्तम्-"वस्तुनो हि निवृत्तस्य काऽन्या सम्भाविनी गतिः" (तत्त्व०- १७११) इत्याह
__ एकस्माद् वस्तुनोऽन्यत्वे तादात्म्यविकलं भवेत्।
नाकाशपुष्पसङ्काशं तद्धयप्यर्थक्रियाक्षमम्॥१७४९॥ .. यदि हि वस्तुमात्रात् परावृत्तिर्हेतुत्वेन क्रियते खपुष्पाविशेषत्वे साध्ये तदा हेतुरसिद्धः। न हि घटस्य वस्तुमात्राद् व्यावृत्तिः सिद्धा, किं तर्हि ? स्वस्वभावं मुक्त्वाऽन्यस्माद् वस्तुविशेषात् । अथ वस्तुविशेषाद् व्यावृत्तिहेतुत्वेनोपादीयते, तदाऽनैकान्तिको हेतुः । तथा हिं-एकस्माद् घटादेर्वस्तुनो व्यावृत्तं घटादिकं वस्तु यदि'. परं तादात्म्यविकलं सिध्येत्, न तु सर्वथा निःस्वभावम् तस्याप्यर्थक्रियाकारित्वात् ॥ १७४९॥.. शक्तमित्यादिनैतदेवानैकान्तिकत्वं समर्थयते
शक्तं रूपं न चैकस्य वस्तुष्वन्येषु वर्त्तते। कार्योपलम्भनिर्भासभेदादेरिति वर्णितम् ॥१७५०॥ अतद्वस्त्वात्मकत्वं तु तदश्लेषेण युज्यते।
नाविशेषमवस्तुत्वं वस्तुलक्षणभावतः ॥१७५१॥ यदि ह्यर्थक्रियासामर्थ्यलक्षणं वस्तुत्वं नामानुयायि स्यात्, ततो व्यावृत्तस्य निःस्वभावता स्यादर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः; यावता शक्तं रूपं यदेकस्य नीलादेस्तदन्येषु सितादिषु न वर्त्तत इति पूर्वमुक्तम्- "नीलाद्येव च वस्तुत्वमनुगामि यदीष्यते" (तत्त्व० १७३९) इत्यादिना । कस्मात्? कार्यभेदाद्, उपलम्भनि सभेदाच्च । उपलम्भः ज्ञानम्, तस्य निर्भासः = आकारः। आदिशब्देनोत्पादस्थितिनिरोधाद्या गृह्यन्ते। तस्मात्तदश्रेषेण [G.496] हेतुनाऽतद्वस्त्वात्मकमित्येव साधयितुं युज्यते, नाविशेषम् निर्विशेषणम्, अवस्तुत्वं साधयितुं युक्तम्। कुतः? तत्राप्यर्थक्रियाकारित्वस्य वस्तुलक्षणस्य भावात् ॥ १७५०-१७५१॥
ननु चात्यन्तभेदे सति कथमनुगामी 'वस्तु वस्तु' इति प्रत्ययो भवेत् ? कथं च खपुष्पानेदो वस्तुनः सिध्यति, यदि सादृश्यं न भवेत् ? इत्याह
तदप्यर्थक्रियायोग्यमिति वस्त्विति कल्पने। .. १. वा जातानि-पा०, वाथ जातानि-गा०।
२-३. ०तास्तिता-पा०, तास्थिता-गा। ३. पारमार्थिका इत्यर्थः।
४. पा०, गा० पुस्तकयो स्ति। ५. निरोधादयो-पा०, गा० ।
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 450