Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text ________________
પરિશિષ્ટ-૧
१७७
म
૧૦૩
૧૦૭
___
५
2
वर्तनापरिणामःक्रियापरत्वाऽपरत्वे च कालस्य स्पर्शरसगन्धवर्णवन्तः पुद्गलाः शब्दबन्धसौक्ष्मयस्थौल्यसंस्थानभेदतमश्छाया तपोद्योत वन्तश्च अणवः स्कन्धाश्च संघात भेदेभ्य उत्पद्यन्ते भेदादणुः भेदसङ्घाताभ्यां चाक्षुषाः उत्पाद व्ययध्रौव्ययुकतं सत् तभावाव्ययंनित्यम् अर्पिताऽनर्पितसिद्धः स्निग्धरूक्षत्वाद्बन्धः न जधन्य गुणानाम् गुणसाम्ये सद्दशानाम् द्वयधिकौदि गुणानां तु बन्धे समाधिको पारिणामिको गुण - पर्यायवद् द्रव्यम् कालश्चैत्येके सोऽनन्तसमयः द्रव्याश्रया निर्गुणा गुणाः तद्भावपरिणामः अनादिरादमांश्च रूपिष्वादिमान् योगोपयोगी जीवेषु
૧૪૯
૧૫૮
૧૬૭
४४
૧૭૩
અ.પ/૧ર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194