Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 181
________________ ૧૮૦ તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટી. - પરિશિષ્ટ ૩-ટ્વેતામ્બર દિગમ્બર પાઠભેદ સુત્ર શ્વેતામ્બર સૂત્ર | દિગમ્બર २ द्रव्याणि जीवाश्च २ द्रव्याणि ३ जीवाच आकाशादेकद्रव्याणि ६ आ आकाशादेकद्रव्याणि असङख्येयाः प्रदेशा:धर्माधर्मयोः ८ असङख्येया: प्रदेशा: धर्माधर्मक जीवानाम् जीवस्य च १६ प्रदेशसंहारविसर्पाभ्याम् प्रदेशसंहारविसर्गाभ्याम् १७ गतिस्थित्युपग्रहौ. १७ गतिस्थित्युपग्रहो. २२ वर्तनापरिणाम क्रियाः २२ वर्तनापरिणाम:क्रिया २६ भेदसमातेभ्यां उत्पद्यन्ते २६ सङ्घाताभ्यां चाक्षुषाः २८ भेदसङ्घाताभ्यां चाक्षुषः २८ भेदसङ्घाताभ्यां चाक्षुषाः २९ सद्व्यलक्षणम् * सूत्रनास्ति ३६ द्वयधिकादि गुणानः तु २८ द्वयधिकाद्विगुणानां तु ३७ बन्धेऽधिकौ पारिणाभिकौ च ३६ बन्धेसमाधिकौपारिणामिको ३८ गुणपर्ययवद्र्व्य म् गुणपर्यायवद् द्रव्यम् ३९ कालश्च कालश्वेत्येके * सूत्रनास्ति ४२ अनादिरादिमांश्च * सूत्रनास्ति ४३ रूपिन्वादिमान् * सूत्रनास्ति ४४ योगोपयोगी जीवेषु ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194