Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 180
________________ પરિશિષ્ટ ૨ ૧૭૯ સુત્રાંક | પૃષ્ઠ ૧૩ સૂત્ર धर्माऽधर्मयोः कृत्स्ने न जधन्यगुणानाम् नाणोः नित्यावस्थितान्यरूपाणि निष्क्रियाणि च परस्परोपग्रहो जीवानाम् प्रदेशसंहार विसर्गाभ्यां प्रदीपवत् बन्धेसमाधिको पारिणामिको भेदसङ्घाताभ्यां चाक्षुषा: भेदादणुः योगोपयोगी जीवेषु रूपिणः पुद्गलाः रूपिष्वादिमान् लोकाकाशेऽवगाहः वर्तनापरिणाम: क्रिया परत्वाऽपरत्वे च कालस्य शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छाया. शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् संख्येयाऽसंख्येयाश्च पुद्गलानाम् संघात भेदभ्यः उत्पद्यन्त सुखदुःखजीवितमरणोपग्रहाश्च सोऽनन्तसमय: स्निग्धरूक्षत्वाबन्धः स्पर्शरसगन्धवर्णवन्तः पुद्गलाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194