Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text ________________
પરિશિષ્ટ:૧
૧૫૫
પરિશિષ્ટ ૧ - સૂત્રાનુક્રમ
સૂત્ર
પૃષ્ઠક
वैमानिकाः कल्पोपपन्नाः कल्पातीताश्च उपर्युपरि सौधर्मशान सान्तत्कुमारमाहेन्द्र ब्रह्मलोक लान्तक महाशुक्र सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु-प्रैवेयकेषु, ७४ स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियायावधिविषयतोऽधिकाः ८१ गतिशरीरपरिग्रहाभिमानतोहीनाः पीतपद्मशुकललेश्या द्विविशेषेषु प्राग् प्रैवेयकेभ्यः कल्पा: ब्रह्मलोकालया लोकान्तिकाः सारस्वतादित्यवह्नयरुणगर्दतोयतुषिताव्याषाध मरुतोऽरिष्टाश्च विजयादिषु द्विचरमाः
औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः स्थितिः भवनेषु दक्षिणार्धाधिपतिनां पल्योपममय॑म् शेषाणां पादोने असुरेन्द्रयोः सागरोपममधिके च सौधर्मादिषु यथाक्रमम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186