Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 161
________________ ૧૬૦ सूत्राङ्क २ ४ ७ १३ २० २५ २६ २८ २९ ३० ३१ ३२ ३३ ३४ ३५ ३६ ३७ પરિશિષ્ટઃ૩ શ્વેતામ્બર-દિગમ્બર પાઠભેદ स्वेताम्बर सूत्र पाठः सूत्राङ्क २ तृतीयः पीत लेश्य: ईन्द्रसामानिकत्रायस्त्रिंपारिषद्या. पीतान्त लेश्या: शेषाः स्पर्शरूपशब्दमनप्रवीचारा ८ द्वयोर्द्वयोः १२ ज्योतिष्काः सूयाश्चन्द्रमसो ग्रहनक्षत्र प्रकीर्णतारकाच भवनेषुदक्षिणार्धाधिपतीनां पल्योपममर्थ्यम शेषाणां पादोने असुरेन्द्रयोः सागरोपममधिकं च सौधर्मादिषुयथाक्रमम् सौधर्मेशान सानत्कुमाराहेन्द्र ब्रह्मलोक लान्तक महाशुक्र सहस्रारेष्वानत प्राणतरारणा-च्युतयोर्नवसुप्रैयकेषु विजय वैजयन्तापराजितेषु सर्वार्थसिद्धे च ब्रह्मलोकलया लोकान्तिका: २४ सारस्वतादित्य वहन्यरुण गर्दतोय तुषिता २५ व्याबाधमरुतः (अरिष्टाश्च) औपपातिकमनुष्येभ्यः..... स्थिति: सागरोपमे अधिके च सप्तसानत्कुमारे विर्शषत्रिसप्तदशैकादशत्रयादेश पञ्चदशभिरधिकानि च Jain Education International आदितस्त्रिषु पीतान्तोश्या: इन्द्रसामानिक त्रायस्त्रिंशपारिषदा. सूत्रं नास्ति शेषाः स्पर्शरूपशब्दामन: प्रवीचारा: ज्योतिष्का: सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाच सौधर्मेशान सानत्कुमार माहेन्द्र ब्रह्मब्रह्मोत्तर लान्तवकापिष्ट शुक्रमहाशुक्रशतातर सहस्रारेष्वा नतप्राणत योरारणाच्युतयार्न वसु ग्रैवेयकेषु विजय वैजयन्त जयन्द्य पराजितेषु सर्वार्थसिद्धौ च ब्रह्मलोकालया लौकान्तिका: स्थितिसुरनागसुपर्णद्वीप शेषाणां सागरोपम त्रिपल्योपमार्द्धहीनमिता: औपपादिक मनुष्येभ्यः.... २८ स्थितिसुरनागसुपर्णद्वीप शेषाणां सागरोपमत्रिपल्योपमार्द्धहीनमिता: २७ १९ તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા २६ स्वेताम्बर सूत्रपाठः सूनास्ति सूत्र नास्ति सूत्रनास्ति सौधर्मेशानयोः सागरोपमेऽधिके ३० सानत्कुमारमाहेन्द्रयोः सप्त ३१ त्रिसप्तनवैकादश त्रयोदश पञ्चदशभिरधिकानि तु For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186