Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
૧૬૦
सूत्राङ्क
२
४
७
१३
२०
२५
२६
२८
२९
३०
३१
३२
३३
३४
३५
३६
३७
પરિશિષ્ટઃ૩ શ્વેતામ્બર-દિગમ્બર પાઠભેદ
स्वेताम्बर सूत्र पाठः
सूत्राङ्क
२
तृतीयः पीत लेश्य:
ईन्द्रसामानिकत्रायस्त्रिंपारिषद्या.
पीतान्त लेश्या:
शेषाः स्पर्शरूपशब्दमनप्रवीचारा ८
द्वयोर्द्वयोः
१२
ज्योतिष्काः सूयाश्चन्द्रमसो ग्रहनक्षत्र प्रकीर्णतारकाच
भवनेषुदक्षिणार्धाधिपतीनां पल्योपममर्थ्यम
शेषाणां पादोने
असुरेन्द्रयोः सागरोपममधिकं च
सौधर्मादिषुयथाक्रमम्
सौधर्मेशान सानत्कुमाराहेन्द्र ब्रह्मलोक लान्तक महाशुक्र सहस्रारेष्वानत प्राणतरारणा-च्युतयोर्नवसुप्रैयकेषु विजय वैजयन्तापराजितेषु सर्वार्थसिद्धे च ब्रह्मलोकलया लोकान्तिका:
२४
सारस्वतादित्य वहन्यरुण गर्दतोय तुषिता २५
व्याबाधमरुतः (अरिष्टाश्च) औपपातिकमनुष्येभ्यः.....
स्थिति:
सागरोपमे
अधिके च
सप्तसानत्कुमारे विर्शषत्रिसप्तदशैकादशत्रयादेश पञ्चदशभिरधिकानि च
Jain Education International
आदितस्त्रिषु पीतान्तोश्या: इन्द्रसामानिक त्रायस्त्रिंशपारिषदा.
सूत्रं नास्ति
शेषाः स्पर्शरूपशब्दामन: प्रवीचारा: ज्योतिष्का: सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाच
सौधर्मेशान सानत्कुमार माहेन्द्र ब्रह्मब्रह्मोत्तर लान्तवकापिष्ट शुक्रमहाशुक्रशतातर सहस्रारेष्वा नतप्राणत योरारणाच्युतयार्न वसु ग्रैवेयकेषु विजय वैजयन्त जयन्द्य पराजितेषु सर्वार्थसिद्धौ च ब्रह्मलोकालया लौकान्तिका: स्थितिसुरनागसुपर्णद्वीप शेषाणां सागरोपम त्रिपल्योपमार्द्धहीनमिता: औपपादिक मनुष्येभ्यः.... २८ स्थितिसुरनागसुपर्णद्वीप शेषाणां सागरोपमत्रिपल्योपमार्द्धहीनमिता:
२७
१९
તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા
२६
स्वेताम्बर सूत्रपाठः
सूनास्ति
सूत्र नास्ति
सूत्रनास्ति सौधर्मेशानयोः सागरोपमेऽधिके
३० सानत्कुमारमाहेन्द्रयोः सप्त
३१
त्रिसप्तनवैकादश त्रयोदश पञ्चदशभिरधिकानि तु
For Private & Personal Use Only
www.jainelibrary.org