Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 158
________________ ૧૫૩ सूत्रis | ८१ ७८ ૧૪૨ 53 ૧૧૭ १33 १२ ૧૫ ૧૨૯ ૭૫ १०८ ८८ પરિશિષ્ટઃ ૨ પરિશિષ્ટઃ ૨ નકારાદિ સૂત્રાનુક્રમ भ १ अर्थस्य २. अवग्रहहापाय धारणा आद्यशब्दौद्वित्रिभेदौ ४ आद्ये परोक्षम् ऋजुविपुलमती मन:पर्याय: एकादीनि भाज्यानि युगापदेकस्मिन्नाचतुर्थ्य: | ७ जीवाजीवासवबन्धःसंवरनिर्जरामोक्षास्तत्त्वम् ८ तत्प्रमाणे ८ तत्त्वार्थश्रद्धानंसम्यग्दर्शनम् १० तन्निसर्गादधिगमाद्वा ११ तदनन्तभागे मन:पर्यायस्य १२ तदिन्द्रियानिन्द्रियनिमित्तस्य १३ द्विविधोऽवधि १४ न चक्षुरनिन्द्रियाभ्याम् नामस्थापनाद्रव्यभावतस्तन्यास निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः नैगमसङ्ग्रह व्यवहारर्जुसूत्र शब्द नया: १८ प्रत्यक्षमन्यत् |१८ प्रमाणनयैरधिगमः २० बहुबहुविधक्षिप्रनिश्रितानुक्तध्रुवणांसेतराणाम् २१ भवप्रतत्ययोनारकदेवानाम् | मतिश्रुतयोर्निबन्ध:द्रव्येष्वसर्वपर्यायेषु २३ मतिश्रुतावधयो विपर्ययश्च २४ मतिश्रुतावधिमन:पर्यायकेवलानि ज्ञानम् २५ मतिस्मृतिसंज्ञाचिन्तामिनिबोधइत्यनान्तरम् २७ | यथोक्त निमित्तः पड्विकल्प: शेषाणाम् २७ रुपिष्वधे: २८ विशुद्धि क्षेत्रस्वामि विषयेभ्योवधि मनःपर्याययोः .. २८ | विशुद्धयप्रतिपाताभ्यां तद्विशेष: 3० व्यञ्जनस्यावग्रहः श्रुतमतिपूर्व द्वयनेकद्वादशभेदम् सत्सङ्ख्या क्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च । 33 सदसतोरविशेषाद्यद्दच्छोपलब्धेरुन्मत्तवत 3४ सम्यग्दर्शनज्ञानचारित्राणिमोक्षमार्ग ३५ सर्वद्रव्यपर्यायेषुकेवलस्य ४२ ૧૪૧ ६७ 33 ११ ૧૨૬ ૧૩s ૫૬ ૧૧૩ ૧૨૮ ૧૨૨ ૧૨ ૧ ८४ १०१ ४८ ૧૩૮ १३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174