Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
૧૫૪
તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટઃ ૩ શ્વેતામ્બર દિગમ્બર પાઠભેદ શ્વેતામ્બર
| हराम १५ अवग्रहहापायधारणा:
१५ अवग्रहहावाय धारणा: १६ बहुबहुविधक्षिप्रानिश्रिताऽसंदिग्ध ध्रुवाणां १६ बहुबहुविधक्षिप्रानिसृतानुक्त ध्रुवाणां सेतराणाम्
सेतराणाम् २१ द्विविधोऽवधिः
* सूत्रं नास्ति २२ भवप्रत्ययोनारकदेवानाम् २.१ भवप्रत्ययोऽवधिर्देवनारकाणाम् २३ यथोक्त निमित:षङ् विकल्प शेषाणाम् २२ क्षयोपशम निमित्त: षड्विकल्प शेषाणाम् २४ ऋजु विपुलमती मन: पर्यायः २३ ऋजुविपुलमती मनः पर्ययः २५ विशुद्धि क्षेत्रस्वामि विषयेभ्योऽवधिमनः २४ विशुद्धि क्षेत्रस्वामि विषयेभ्योऽवधि मनः पर्याययोः
पर्यययोः २७ मति श्रुतयोनिबन्ध: सर्वद्रव्येष्व सर्वपर्यायेषु २७ मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु २८ तदनन्तभागे मन: पर्यायस्य | २८ तदनन्तभागे मनः पर्ययस्य 3४ नैगमसङ्ग्रहव्यवहारजॅशब्दानया: | 33 नैगम संग्रह व्यवहारर्जु सूत्र शब्द उ4 आद्य शब्द द्वित्रि भेदौ
समभिरुढैवंभूता नयः
પાઠભેદ સ્પષ્ટીકરણ
सूत्रः १५i अपाय ने १४२. अवाय छे. सूत्र: १६ मा अनिश्रित ने पहले अनिःसृत मने असंदिग्ध ने बहः अनुक्त् छे. सूत्रः २१: ५२मा नथी. सूत्रः २२मा पथ्ये अवधि २०६ qधारे छे. सूत्रः २३ मा यथोक्त् ने स्थाने क्षयोपशम छे.
सूत्र: २४,२५-२८मा मन:पर्याय नेमले. मनः पर्यय छे.
सूत्रः २७ मा सर्वद्रव्य ने पहले द्रव्य छे. અને સૂત્ર ૩૪ તથા ૩૫ ને એકજ સૂત્રમાં ગોઠવેલ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org