Book Title: Tattvartha Sara
Author(s): Amitsagar
Publisher: Bharatiya Gyanpith
View full book text
________________
342 :: तत्त्वार्थसार
अल्पक्षेत्रे तु सिद्धानां
अल्पक्षेत्रे स्थितिर्दृष्टा अल्पसंक्लेशता दानं
अल्पेऽधिकरणे द्रव्यं अवगाहन-सामर्थ्यात्
अवग्रहस्ततस्त्वीहा
अवश्यायो हिमबिन्दुस्
अविग्रहैक समया
अविर्तकमवीचारं
अवितर्कमवीचारं
अविशेषात्सदसतो
अव्यवस्था न बन्धस्य
अव्याघाती शुभः शुद्धः
अष्टधाष्टगुणात्मत्वात् अष्टधा स्पर्शनामापि
असत्कार-पुरस्कारं असद्गुणानामाख्यानं असमीक्ष्याधिकरणं
असर्व पर्यायेष्वत्र
असंख्यात तमो भागो
असंख्येय गुणौ स्याताम्
असंख्येय समायुष्काः
असंज्ञिनस्तथा मत्स्याः
असावनुभवो ज्ञेयो अस्त्यानाहारकोऽयोगः
अस्मिन्नानयनं देशे
आकार भावतोऽभावो
आकाशन्ते ऽत्र द्रव्याणि
आक्रोशश्च वधश्चैव
आज्ञापाय- विपाकानां
आतपोऽपि प्रकाशः स्याद्
आत्मनः परिणामो यः
आत्मनोऽपि तथैवेषा
आत्मरक्षास्तथा लोक
आत्मना वर्तमानानां
आत्मा ज्ञातृतया ज्ञानं आत्मादिरात्ममध्यश्च
Jain Educationa International
8.13
3.29
4.41
3.28
3.26
1.21
2.63
2.100
7.51
7.53
1.36
8.8
2.78
2.237
5.35
6.25
4.53
4.93
1.32
2.145
2.73
2.135
2.121
5.47
2.95
4.92
8.15
3.37
6.24
7.39
3.71
2.46
4.4
2.219
3.42
9.7
3.59
आद्यभावान्नभावस्य आभ्यन्तरं भवेत्कृष्ण
आम्नायः कथ्यते घोषो
आयुः कर्मसमुच्छेदाद्
आयुषस्तु त्रयस्त्रिंशत् आरणाच्युता आर्यम्लेच्छ-विभेदेन
आर्त्तं रौद्रं च धर्म्यं च
आलोचनं प्रतिक्रान्तिः
आवेष्ट्य धातकीखण्ड
आहार- देह-करण
आहारस्य भयस्यापि
इति प्रवर्तमानस्य
इति यो निर्जरातत्त्वं
इति संवर तत्त्वं यः
इति संसारिणां क्षेत्रं
इतीहाजीव तत्त्वं यः
इतीहास्रवतत्त्वं यः
इत्येतज्जीवतत्त्वं यः
इत्येतद् बन्धतत्त्वं यः
इत्येतन्मोक्ष तत्त्वं यः
इत्येताः परिकीर्त्यन्ते
इत्थं प्रवर्तमानस्य
इत्वर्योर्गमनं चैव
इन्द्रियं लिङ्गमिन्द्रस्य इन्द्रियार्थेषु वैराग्यं इन्द्रियानिन्द्रियापेक्षाम् इयत्तां नातिवर्तन्ते
ईर्यापथं तु तच्छुष्क र्याभाषैषणादान
उच्चैर्गोत्रं शुभायूंषि
उच्छ्वास आतपोद्योतौ उत्करश्चूर्णिका चूर्ण:
उत्कृष्टतामानता शैल
उत्तरा दक्षिणैस्तुल्या उत्पत्तिश्च विनाशश्च
उत्पद्यन्ते सहस्रारे
For Personal and Private Use Only
8.6
2.43
7.19
8.39
5.45
2.229
2.212
7.35
7.21
2.191
2.32
2.36
6.22
7.60
6.52
2.233
3.77
4.105
2.238
5.54
8.55
4.64
6.12
4.89
2.39
6.18
1.17
3.15
3.7
6.6
5.52
5.38
3.72
4.30
2.199
8.36
2.165
www.jainelibrary.org
Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410