Book Title: Tattvartha Sara
Author(s): Amitsagar
Publisher: Bharatiya Gyanpith
View full book text
________________
348 :: तत्त्वार्थसार
3.51
7.5
6.2 2.12
यथानुसरतः पंक्ति यथाम्रपनसादीनि यथोक्तानां हि हेतूनाम् यद्विशेषमकृत्वैव यवनाल-मसूराति यस्मात् पश्यति जानाति यस्मिन् पश्यति जानाति यस्मै पश्यति जानाति यस्य पश्यति जानाति या निमित्तान्तरं किञ्चिद् यावत्सर्वार्थ सिद्धिं तु ये तु वैमानिका देवा ये मिथ्यादृष्टयो जीवा ये स्वभावाद् दृशिज्ञप्ति योगद्वाराणि रून्धन्तः योगवृत्तिर्भवेल्लेश्या योगानां निग्रहः सम्यग् योजनानां सहस्रं तु योनि रकदेवानाम् यो हि शिक्षा-क्रियालाप रत्नप्रभादिमा भूमिस् रत्नप्रभाभुवो मध्ये रसत्यागो भवेत्तैल रागद्वेषोज्झनान्येषु रूपं पश्यत्यसंस्पृष्टं रौप्यं सुर्वणं वज्रं च लब्धिस्तथोपयोगश्च लभन्ते तीर्थकर्तृत्वं लभन्ते निर्वृति केचिच् लिंगप्रसिद्धेः प्रामाण्यम् लिंगसाधनसंख्यानां लोकसंस्थान पर्याय लोकाकाशस्य तस्यैक लोकाकाशे समस्तेऽपि लोकाकाशेऽवगाहः स्याद् लोके चतुविहार्थेषु लोके तत्सदृशो ह्यर्थः
9.14 9.11 9.13 1.10 2.168 2.225 2.162
9.15 6.38 2.88
6.4 2.143 2.107
2.93 2.180 2.223 7.11 4.69 2.49
लोको दुर्लभता बोधेः वचोगुप्तिर्मनोगुप्तिर् वचोयोगो भवेत्सत्यो वधबन्धनिरोधश्च वनस्पति शरीराणां वर्णगन्ध-रस-स्पर्श वर्णाः पदानां कर्तारो वर्तमानेन यद्येन वस्तुनोऽनन्तधर्मस्य वंशादिषु तु तान्येकं वाङ्मन:काययोगानाम् वाचना प्रच्छनाम्नायः वाचना सा परिज्ञेया वात्सल्यं च प्रवचने वामनं हुण्डसंज्ञं च विग्रहो हि शरीरं स्यात् विजयं वैजयन्तं च विधिद्रव्यविशेषाभ्यां विना कालेन शेषाणि विरताविरतत्वेन विशिष्ट परिहारेण विशुद्धिर्दर्शनस्योच्चै विशुद्धप्रतिपाताभ्यां विषक्रियेष्टकापाक विसदृक्षाः सदृक्षा वा वीनां द्वादश तानि स्युः वृत्तमोहस्य पाकेन वृत्तं सामायिकं ज्ञेयं वेदनीय-समुच्छेदा वैडूर्य चन्द्रकान्तश्च वैयावृत्यमनिर्हाणिः व्यञ्जनस्य तु नेहाद्या व्यलीकादि विनिर्मुक्तं व्याध्याद्युपनिपातेऽपि व्यावहारिक-कालस्य व्यावृत्तिश्च विशेषश्च व्रतात् किलास्रवेत्पुण्यं
6.30 4.63 2.70 4.56 2.113 3.61 9.23 1.13 1.37 2.125 6.16 7.16 7.17 4.52 5.33 2.96 2.230 4.100
3.4 2.85 6.47 4.49 1.29 4.45 3.73 2.115 2.21 6.44 8.38 2.61 4.51 1.23
6.8 7.28
2.59
2.44 2.152 2.151 8.53 1.48 7.43 3.25
3.23
4.45
3.22 8.47 8.52
1.40 4.59
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/052648f0005d34b67f0de1e42a21d54e7bf878151c147a79cff345c4009ded3f.jpg)
Page Navigation
1 ... 404 405 406 407 408 409 410