Book Title: Tattvartha Sara
Author(s): Amitsagar
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 401
________________ पद्यानुक्रमणिका :: 343 2.29 2.81 2.208 6.32 2.224 4.66 2.28 7.2 1.7 उत्पन्न-केवलज्ञानो उत्पादः खलु देवीनां उत्सर्पिण्यवसर्पिण्यौ उपघ्रातस्य घोरेण उपरिष्टान्महीभागात् उपरोधाविधानं च उपशान्तकषाय: स्यात् उपात्तकर्मणः पातो उपादेयतया जीवो उभौ निरुपभोगौ तौ उभौ लान्तव-कापिष्टौ उरगाणां द्विसंयुक्ता उष्णः शीतश्च देवानां ऊर्ध्वगौरव-धर्माणो ऊर्ध्वभागे हि लोकस्य ऋजुत्वमीषदारम्भ ऋजुसूत्रः स विज्ञेयो एक: क्रोशो जघन्यासु एकद्वित्र्याद्यसंख्येय एकस्य जीवद्रव्यस्य एकवस्तुदशागार एकं त्रीणि तथा सप्त एकं द्वे त्रीणि पल्यानि एकाक्षाः बादराः सूक्ष्मा एकाक्षेषु चतस्रः स्युः एकाग्रत्वेऽतिचिन्ताया एकापवरकेऽनेकप्रकाश एकैकवृत्त्या प्रत्येकम् एकैकं बर्द्धयेदब्धिं एते धर्मादयः पञ्च एते परस्परापेक्षाः एरण्डस्फुटदेलासु एवं भावयतः साधोः एषु वैमानिका देवा ऐकान्तिकं सांशयिकं औदारिक शरीरस्थं औदारिकं शरीरं स्याद् औदारिकादि कार्याणां औदारिको वैक्रियिकः औदारिको वैक्रियिकस्तथा कथं मागं प्रपद्येन्नमी कनकार्जुन-कल्याण कर्मणां स्थूलभावेन कर्मनोकर्मबन्धो यः कर्माम्भोभिः प्रपूर्णोऽसौ कल्पोपपन्नास्तथा कषायेषु प्रशान्तेषु कस्यचिच्छृखला मोक्षे कस्यापत्यं पिता कस्य कात्स्न्येन विरति पंसां कापोतनील लेश्यात्वम् कामभोगाभिलाषाणां काययोगेऽतिसूक्ष्मे तद् कायवाङ्मनसां कर्म कायाक्षायूंषि सर्वेषु काललिंग-गति-क्षेत्र कालव्यतिक्रमोऽन्यस्य कटलस्य परमाणोश्च किन्नराः किम्पुरुषाश्च किंवा भवेन्न वा जैनो कुतीर्थानां प्रशंसा च कुन्थुः पिपीलिका कुम्भी कुलानां कोटि लक्षाणि कुलाल चक्रं दोलायाम् कूटलेखो रहोभ्याख्या कृतादिभिस्त्रिभिश्चैव कृत्वा विशेषं गृह्णाति कृत्रिमागुरुकर्पूर कृष्ण नीला च कापोता कृष्णलेश्यापरिणतं कृत्स्नकर्मक्षयादूर्ध्वं केवलिश्रुतसंघानां कोटीकोट्यः स्मृतास्त्रिंशत् क्रिया परिणतानां यः 5.15 2.71 2.72 7.41 2.196 2.26 3.68 6.37 2.218 6.48 8.19 6.34 4.61 4.39 4.32 7.52 4.2 2.35 8.41 4.97 3.21 2.216 2.74 2.228 2.118 2.108 8.32 2.226 4.40 1.47 2.138 5.48 3.19 7.12 2.123 2.122 2.30 2.33 7.38 3.27 3.44 2.131 3.3 1.51 8.30 6.43 2.231 5.3 2.76 2.77 5.5 4.19 2.54 2.116 8.28 4.86 4.11 2.11 5.44 3.33 Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410