Book Title: Tattvartha Sara
Author(s): Amitsagar
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 402
________________ 344 :: तत्त्वार्थसार क्रिया हेतुत्वमेतेषां क्रिरोलकाभ्रके चैक क्रोडी करोति प्रथमं क्रोधोत्पत्ति निमित्तानाम् क्रोधो मानस्तथा माया क्षान्त्यादि लक्षणो धर्मः क्षमामृजुते क्षयाच्चारित्रमोहस्य क्षुत्पिपासा च शीतोष्णे गंगासिन्धू परीवारः गंगासिन्धु उभे रोहिद् गतिर्भवति जीवानां गत्यक्ष- काययोगेषु गर्भसूच्यां विनष्टायां गाढोऽपजीर्यते यद्वद् गुणस्य गुणिनश्चैव गुणो द्रव्यविधानं स्यात् गुणैर्विना न च द्रव्यं गुप्तिः समितयो धर्मः गृह्णाति देह-पर्याप्ति गोत्र कर्म द्विधा ज्ञेयं गोत्रकर्मसमुच्छेदात् घर्मायां सप्त चापानि घर्मामसंज्ञिनो यान्ति घर्मायाः प्रथमे भागे घातिकर्मक्षयोत्पन्नं चक्षुर्दर्शनमेकं स्याद् चतस्रो गतयो लेश्याः चतस्रो गतयः पञ्च चतुर्गति घटीयन्त्रे चतुर्णां चक्षुरादीनां चतुर्धा पर्यायार्थः चतुर्भिरिन्द्रियैरन्यैः चतुर्विधस्य लोभस्य चतुः कषाय- पञ्चाक्षैस् चत्वारो हि मनोयोगा चत्वारो हि मनोयोगा Jain Educationa International 3.39 2.60 6.31 6.14 5.28 6.42 6.13 6.49 6.23 2.205 2.202 2.38 2.37 8.23 6.39 5.20 3.9 3.11 6.3 2.94 5.40 8.40 2.136 2.146 2.222 1.31 2.87 2.7 5.31 6.33 5.25 1.42 1.24 6.17 4.8 2.68 5.12 चत्वारोऽर्थनया आद्यास् चारित्र - परिणामानां चैत्यस्य च तथा गन्ध छेदनं भेदनं चैव जन्तवः सकषाया ये पीड़ा विमुक्तायां जम्बूद्वीपं परिक्षिप्य जम्बूद्वीपोक्तसंख्याभ्यो जम्बूद्वीपोऽस्ति तन्मध्ये जयत्यशेषतत्त्वार्थ जानतः पश्यतश्चोर्ध्वं जीवत्वं चापि भव्यत्वं जीवस्य विग्रहगतौ जीवानां पञ्चताकाले जीवानां पुद्गलानां च जीवानां पुद्गलानां च कर्त्तव्ये जीवानां पुद्गलानां च कालस्य जीवे युगपदेकस्मिन् जीवोऽजीवास्रवौ बन्धः ज्योतिर्गतिपरिच्छिन्नो ज्योतिष्काणां स्मृताः सप्ता ज्वालांगारास्तथार्चिश्च ज्ञान - चारित्र - शिक्षादौ ज्ञान-दर्शनयो रोधौ ज्ञानमष्टविधं ज्ञेयं ज्ञानस्य ग्रहणाभ्यास ज्ञानस्य प्रतिषेधश्च ज्ञानावरणहानात्ते ज्ञेयः समभिरूढोऽसौ तक्रक्षीरघृतादीनाम् ततः क्षीणकषायस्तु ततः परं तु ये देवास् ततः परं विकल्प्यन्ते ततो धूमप्रभाधस्तात् ततोऽधो दशलक्षाणि ततो निर्जीर्ण-नि:शेषः ततोऽप्यूर्ध्वगतिस्तेषां For Personal and Private Use Only 1.43 2.82 4.46 4.21 4.5 7.14 2.190 2.209 2.188 1.1 8.9 2.8 2.97 2.98 3.34 3.36 3.38 1.34 1.6 3.49 2.139 2.64 6.17 5.22 2.13 7.32 4.58 8.37 1.49 4.38 7.57 2.170 2.172 2.181 2.183 8.4 8.44 www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410