Book Title: Tattvanushasan Namak Dhyanshastra
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 336
________________ २. तत्त्वानुशासन-पद्यानुक्रमणिका पद्याऽऽद्यभाग क्रमाङ्कसहित आ अकार मरुता पूर्य १८४ १६५ | आकर्षण वशीकारः २११ १८१ अकारादि-हकारान्ता १०७ १०८ आज्ञापायौ विपाक च ६८९६ अचेतन भवेन्नाह १५० १४२ आत्मन परिणामो यो ५२ ५५ अतएवाऽन्यशून्योपि १७३ १५८ | आत्मानमन्य-सपृक्त १७७ १६० अतएवोत्तमो मोक्ष २४७ २०५ आत्मायत्त निराबाध-२४२ २०१ अत्रेदानी निषेधन्ति ८३ ८२ | आत्यन्तिक स्वहेतोर्यो २४० १६१ अत्रैव माग्रह कार्यु र्यद् २१६ १८५ | आदौ मध्येऽवसाने यद् १०१ १०० अथवाऽङ्गति जानाती-६२ ६२ | आतँ रौद्र च दुर्ध्यान ३४ ४१ अथवा भविनो भूता. १९२ १७२ | आस्रवन्ति च पुण्यानि २२६ १८९ अनन्तज्ञानहग्वीर्य-२३६ १६६ अनन्तदर्शन-ज्ञान-१२० | इति चेन्मन्यसे मोहात् १४१ २०० अनादि-निधने द्रव्ये ११२ ११३ | इति सक्षेपतो ग्राह्य-४० ४५ अनेकान्तात्मकत्वेन २४६ २०८ इत्यादीन्मन्त्रिणो १०८ ११० अन्यत्र वा कचिद्देशे ६१ इद हि दु शक ध्यातु १८१ १६३ अन्यथावस्थितेष्वर्थ १७ इन्द्रियाणाा प्रवृत्तौ च ७६ ७२ अन्यात्माऽभावो नैरात्म्य१७६ १६० इष्टे ध्येये स्थिरा बुद्धिर्या ७२ ६६ अप्रमत्त प्रमत्तश्च ४६ ४८ उभयस्मिन्निरुद्धे तु १६७ १५४ अभावो वा निरोध स्यात्६४ ६३ अभिन्नकर्तृ-कर्मादि-२६ | एक प्रधानमित्याहुर् ५७ ५८ अभिन्नमाद्यमन्यत्तु ६१ एकाग्र-ग्रहण चात्र ५६ ५६ एकाग्र-चिन्ता-रोधो य ५६ ५७ अभ्येत्य सम्यगाचार्य ४२ अर्थ-व्यजन-पर्याया ११६ । एतद्वयोरपि ध्येय १८० १६२ एवमादि यदन्यच्च २१६ १८२ अस्ति वास्तव-सर्वज्ञ २ ४ / एवमादीनि कार्याणि २१२ १८१ १२१ ८८

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359