Book Title: Tattvanushasan Namak Dhyanshastra
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 342
________________ ४. भाष्यमें उद्धृत-वाक्योंकी अनुक्रमणिका ७६ १३५ ory अकारादि-हकारान्त- १०१ आज्ञापाय-विपाक- ४६, ५०,६७ अकारादि-हकारान्ता आत्मलाभ विदुर्मोक्षं १६६ अकारोऽय साक्षाद- १०१ आत्मा ज्ञान स्वय ज्ञान अङ्गतीत्यनमात्मेति आधसहननेनैव अजीवकाया धर्माऽधर्मा- आन्तमुहूर्तात् अट्ठदलकमलमज्झे १०८ आपदाँ कथित. पन्था अथवा भाविनो भूता ११४ आस्रव-निरोध सवर. अनात्मायं विना रागैः ईर्यादिविषया यत्ला अनुप्रेक्षाश्च धर्मस्य उ-श्रो अन्तर्दहति मन्त्राचिः उपयोगो लक्षण १४० अन्याकाराप्तिहेतुर्न उत्तमसहननाभिधान अन्योऽन्यवज्रविद्ध १०६ उत्तमक्षमामार्दवावअप्पु पयासइ अप्पु परु उत्पाद-व्यय-ध्रौव्य-युक्त ११२ १६७ अभिन्नकर्तृ-कर्मादि ऋते भवमात्तं स्यात् ३६ अभ्यस्यमान बहुधा स्थिरत्व ८६ | एकदेश-कर्मसक्षय-लक्षणा अमत्रमक्षर नास्ति १०६ एकशब्द सख्यापद अमूर्तोऽप्ययमन्त्याङ्ग- १९३ एकसमयाऽविग्रहा १६५ अर्थपर्यायवाची वा अनशब्द. ५८ एक शुद्धो हि भावो अर्हत्सिद्धाचार्योपाध्याय- १११ एकाग्रचिन्तानिरोधो अहमित्यक्षरब्रह्म १०० एकाग्रवचन वैयगयविअवगासदाणजोग्ग निवृत्यर्थ ५६ अस्तित्व प्रतिषेध्येना एगो मे सस्सदो आदा १४०,१७३ अग्यते तदङ्गमिति ५८ | एतदुक्त भवति-ज्ञानं अतोमुहत्तपरओ ६५ / एयपदेसो वि अणू अतोमुत्तमेत्त ६५ | ऐकान येन निरोधो यः १३ ४२ ११६ ११७

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359