Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
भूमिका ।
ज्ञानपूर्ण विरचितलघुदीपिकाख्यत हिप्पणपुस्तकं (१) च ल
व्धम् ।
तलध्या जानोत्साहेन मया व्याख्यानान्तरान्वेषणे कृते एकस्य वृद्धस्यामत्सम्बन्धिनेो गृहे ब्राह्मणसम्पादनीयत्वेन (२) स्थापितेषु वस्तुषु संख्यापूरकत्वेन निक्षिप्तेषु दुर्दशापन्नेषूत्तमेषु हस्तलिखित पुस्तकेषु हठादाकर्षितेषु भूयोभूयेा निवार्यमाणेन मया कोलाचलमल्लिनाथसूरिकृतस्य निconverter fire सारसङ्ग्रहानुगततार्किकर चाव्याख्यानस्य पुस्तकं प्रथमपरिच्छेदमात्रं ( ) लब्धम् । तदनन्तरमस्यैव ग्रन्थस्य पुस्तकान्तरमपि वाराणस्यामेवैकस्य संन्यासिनो निकटे वर्तमानं कृमिभक्षितसर्वदेशं विशीर्णमन्ते खण्डितं च (४) लब्धम् । अनन्तरं वाराणसीस्थराजकीयाङ्गलपाठ
(१) हृदमपि सम्प किन्त्वनेकस्यलेण्व लग्न पाठमशुद्धं च । (२) अध्ययनाध्यापनादिब्रह्मणधर्मः स च पुस्तकेन विना न भवतीति पुस्तकं शालग्रामशिलासमीपे स्याप्यं वा गङ्गायां प्रक्षेपणीयमिति तस्य वृद्धस्य सिद्धान्तः ।
(३) दहं पुस्तकं कागजात्याधारे देवनागराक्षरैर्लिखितं जीर्ण त्रुटितपार्श्वभागं स्पशीनर्हमशुद्धम् । श्रात्र यद्यपि लेखक्रेन लिपिकाला न लिखितस्तथापि जीर्णत्वादयाकारेणानुमीयते यत् वर्षसार्द्धशतद्वयात पूर्व लिखितमिति ।
(४) अनारम्भपत्रस्य पूर्वपृष्ठे एवं लिखितमस्ति 'श्रीसर्वाधियानिधानकवीन्द्राचार्य सरस्वतीनां धरदराजीयटीका निष्कटिका पुस्तकम् ॥" एवं हस्ताक्षरमुद्रा चिह्नितान्यनेकानि पुस्तकानि वाराणस्यां कचि द्वेशान्तरेष्वपि महापुस्तकालयेषु वर्तमानानि दृश्यन्ते । तस्मादनुमीयते यत् वाराणस्यां कोऽपि महान् पुस्तकालय उक्तमहात्मन ग्रासीदिति ॥
66
3€

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 437