Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi

View full book text
Previous | Next

Page 14
________________ सटीकतार्किकरक्षायाः wwwwwwwww wsapna "तार्किकरक्षायां ९) च । धर्मस्य तदतपविकल्पानुपपत्तितः । धर्मिणस्तद्विशिकृत्वनको नित्यसमा भवेत् ॥" इति लेखदर्शनात् कोसौ तार्किकरक्षाग्रन्थः केन चाचार्येण रचितो यो हि वेदभाष्यादेः प्रणेतृभिमाधवाचार्य(२)रुइत इति पर्यालोचयता मया चिरं तदन्वेषणे कृते भूतपूर्ववाराणसीस्थैविदरैः श्रीहरिकृष्णव्यासैः सम्पादित तज्येष्ठ सूनुश्रीविद्याधरव्यासेन दत्तं वरदराजाचार्यकृतताकिंकरक्षापुस्तक(३) तत्कृततयाख्यानसारसङ्ग्रहपुस्तकं (४) (१) अन्न मुद्रितपुस्तके पृष्टे ३०० । (२) सर्वदर्श नसड्यहारम् । " श्रीमत्सायगानुराधाब्धि स्तुभेन महाजमा कियते माधवार्य सर्वदर्शनप्ताङ्ग्रहः ॥ पूर्व पामतिदुस्तराणि सुतरामालोझ शास्त्राण्यसो ... श्रीमत्सायणमाधम प्रभुरूपन्यास्थत सत प्रीतये ॥” इत्यादि। স্বাযযালাৰাৰায় সাহান্নাঘাষমাথাलमाधवजैमिनीयन्यायमालाविस्तरादियन्याः प्रणीता इति नेवतिरोडि. तमस्ति विदुषाम् । . (३) पुस्तकमिदं कागजाख्याधाएँ प्राचीनदेवनागरातः कुटिलेतिसिद्धलिखितं विशुद्ध मूलमाचं समा र्णम् । | () বুদ্রমভি মঈনুন। অগ্রজ কক্সম নিবন্ধায় ঘর্ম লিপ্পি " संवत् ५७ श्रावणसुदि २” परन्तु संवत् १४५७ इति बोधः निरूप्यमा लघुदीपिकापुस्तकान्ते लेखोन लिपिकालस्य " संवत् १४५८ वर्ष वैशाख(ख)श.२" एवंलिखितत्वात तयोः कागजाख्याधारस्य लिपेश्चै काकारस्वादेशलेखकलिखितत्वाच। . . Amounाबाद

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 437