Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
भूमिका ।
व आर्यविद्यासुधाकरे २२८ पृष्ठे विष्णुस्वामिन इतिहासनिरूपणप्रसङ्गे इदमपि लिखितम् "अयं च शङ्कराचापदवीचीनः ।" "यतेऽनेनाद्वितीय निराकार ब्रह्मप्रतिपादकं शङ्करसम्मत वेदान्तसिद्धान्तं प्रतिक्षिप्य साकारनप्रतिपादकं स्वमतं प्रवर्तितमिति माधवीया पर्वदर्शनसंमहाभिषग्रन्थाल्लभ्यते ।"
नीलकण्ठ भट्टकृतशङ्करमन्दारसैारभे तु "प्रात तिष्यशरदामतियातवत्या
मेकादशाधिकशतेोनचतुः सहख्याम् ।"
इत्युक्तया ३८८६ कलिवर्षे ८४५ वैक्रमसंवत्सरे शकराचार्यविभवः सिद्ध्यति ( । । एतेन ८४५ संवत्सरस्य च पश्चात् १९४७ संवत्सरात् पूर्व विष्णुस्वामिनः स्थितिरिति(२) सिद्धम् । अपरं च लक्षणावलीग्रन्थात् १०४१ संव
मनकथनम् १०१२ शकाब्दे चैत्रशुक्लचतुर्दश्यां रामानुजाचार्यस्तत्र नारायाप्रतिमां प्रतिष्ठापितवानित्यादि सर्व निरूपितम् ।
(१) प्रस्थानत्रयमाय्यकर्तुः शिवावतारस्य श्रीशङ्कराचार्यस्याविभीसजीवनचरितादिविषये बहवो विकल्पा ददानों दृश्यन्ते ते व परीक्षापूर्वकं न्यायवार्तिकभूमिकायां निरूपयिष्यन्तेऽस्माभिरास्तां तावत् । (२) यज्ञेश्वरभट्टेन आर्यविद्यासुधाकरे पृष्ठे २३४ "विक्रम संवत्सरकालस्य प्रयोदशे शतके मध्वाचार्यः समभवत् । गुर्जराधिपतेः कुमारपालाभिधस्य राज्ञो राज्यसमये सम्प्रदाय प्रदीपलता मध्वाचार्यस्य समुद्भव
नात् । विक्रमार्कसमयात् प्रगतेषु ११९८ नवनवत्यधिकैकादशशतोमितेषु संवत्सरेषु कार्त्तिकशुनदशम्यां कुमारपालस्य राज्याभिषेको बभूवेति प्रबव्यचिन्तामणिद्यन्ये मेरुतुट्टाचार्येण लिखितत्वाच्च ।" इति लिखितम् । भविष्यपुरा परिशिष्टे भगवदुक्तमाहात्म्ये २१ अध्याये तु
४५.

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 437